Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 1:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 vaya.m ni.spaapaa iti yadi vadaamastarhi svayameva svaan va ncayaama.h satyamata ncaasmaakam antare na vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 वयं निष्पापा इति यदि वदामस्तर्हि स्वयमेव स्वान् वञ्चयामः सत्यमतञ्चास्माकम् अन्तरे न विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱযং নিষ্পাপা ইতি যদি ৱদামস্তৰ্হি স্ৱযমেৱ স্ৱান্ ৱঞ্চযামঃ সত্যমতঞ্চাস্মাকম্ অন্তৰে ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱযং নিষ্পাপা ইতি যদি ৱদামস্তর্হি স্ৱযমেৱ স্ৱান্ ৱঞ্চযামঃ সত্যমতঞ্চাস্মাকম্ অন্তরে ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝယံ နိၐ္ပာပါ ဣတိ ယဒိ ဝဒါမသ္တရှိ သွယမေဝ သွာန် ဝဉ္စယာမး သတျမတဉ္စာသ္မာကမ် အန္တရေ န ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 vayaM niSpApA iti yadi vadAmastarhi svayamEva svAn vanjcayAmaH satyamatanjcAsmAkam antarE na vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:8
33 अन्तरसन्दर्भाः  

yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


te.saa.m kopi prabhedo naasti, yata.h sarvvaeva paapina ii"svariiyatejohiinaa"sca jaataa.h|


kopi sva.m na va ncayataa.m| yu.smaaka.m ka"scana cedihalokasya j naanena j naanavaanahamiti budhyate tarhi sa yat j naanii bhavet tadartha.m muu.dho bhavatu|


yadi ka"scana k.sudra.h san sva.m mahaanta.m manyate tarhi tasyaatmava ncanaa jaayate|


taad.r"saad bhaavaad iir.syaavirodhaapavaadadu.s.taasuuyaa bhra.s.tamanasaa.m satyaj naanahiinaanaam ii"svarabhakti.m laabhopaayam iva manyamaanaanaa.m lokaanaa.m vivaadaa"sca jaayante taad.r"sebhyo lokebhyastva.m p.rthak ti.s.tha|


apara.m paapi.s.thaa.h khalaa"sca lokaa bhraamyanto bhramayanta"scottarottara.m du.s.tatvena varddhi.syante|


apara nca yuuya.m kevalam aatmava ncayitaaro vaakyasya "srotaaro na bhavata kintu vaakyasya karmmakaari.no bhavata|


anaayattarasana.h san ya.h ka"scit svamano va ncayitvaa sva.m bhakta.m manyate tasya bhakti rmudhaa bhavati|


yata.h sarvve vaya.m bahuvi.saye.su skhalaama.h, ya.h ka"scid vaakye na skhalati sa siddhapuru.sa.h k.rtsna.m va"siikarttu.m samartha"scaasti|


te divaa prak.r.s.tabhojana.m sukha.m manyante nijachalai.h sukhabhogina.h santo yu.smaabhi.h saarddha.m bhojana.m kurvvanta.h kala"nkino do.si.na"sca bhavanti|


vayam ak.rtapaapaa iti yadi vadaamastarhi tam an.rtavaadina.m kurmmastasya vaakya ncaasmaakam antare na vidyate|


vaya.m tena sahaa.m"sina iti gaditvaa yadyandhaakaare caraamastarhi satyaacaari.no na santo .an.rtavaadino bhavaama.h|


aha.m ta.m jaanaamiiti vaditvaa yastasyaaj naa na paalayati so .an.rtavaadii satyamata nca tasyaantare na vidyate|


ii"svare .aha.m priiya ityuktvaa ya.h ka"scit svabhraatara.m dve.s.ti so .an.rtavaadii| sa ya.m d.r.s.tavaan tasmin svabhraatari yadi na priiyate tarhi yam ii"svara.m na d.r.s.tavaan katha.m tasmin prema karttu.m "saknuyaat?


satyamataad yu.smaasu mama premaasti kevala.m mama nahi kintu satyamataj naanaa.m sarvve.saameva| yata.h satyamatam asmaasu ti.s.thatyanantakaala.m yaavaccaasmaasu sthaasyati|


bhraat.rbhiraagatya tava satyamatasyaarthatastva.m kiid.rk satyamatamaacarasyetasya saak.sye datte mama mahaanando jaata.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्