Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 etena mayaa labhya.m phala.m ki.m? susa.mvaadena mama yo.adhikaara aaste ta.m yadabhadrabhaavena naacareya.m tadartha.m susa.mvaadagho.sa.nasamaye tasya khrii.s.tiiyasusa.mvaadasya nirvyayiikara.nameva mama phala.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 एतेन मया लभ्यं फलं किं? सुसंवादेन मम योऽधिकार आस्ते तं यदभद्रभावेन नाचरेयं तदर्थं सुसंवादघोषणसमये तस्य ख्रीष्टीयसुसंवादस्य निर्व्ययीकरणमेव मम फलं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 এতেন মযা লভ্যং ফলং কিং? সুসংৱাদেন মম যোঽধিকাৰ আস্তে তং যদভদ্ৰভাৱেন নাচৰেযং তদৰ্থং সুসংৱাদঘোষণসমযে তস্য খ্ৰীষ্টীযসুসংৱাদস্য নিৰ্ৱ্যযীকৰণমেৱ মম ফলং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 এতেন মযা লভ্যং ফলং কিং? সুসংৱাদেন মম যোঽধিকার আস্তে তং যদভদ্রভাৱেন নাচরেযং তদর্থং সুসংৱাদঘোষণসমযে তস্য খ্রীষ্টীযসুসংৱাদস্য নির্ৱ্যযীকরণমেৱ মম ফলং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဧတေန မယာ လဘျံ ဖလံ ကိံ? သုသံဝါဒေန မမ ယော'ဓိကာရ အာသ္တေ တံ ယဒဘဒြဘာဝေန နာစရေယံ တဒရ္ထံ သုသံဝါဒဃောၐဏသမယေ တသျ ခြီၐ္ဋီယသုသံဝါဒသျ နိရွျယီကရဏမေဝ မမ ဖလံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 EtEna mayA labhyaM phalaM kiM? susaMvAdEna mama yO'dhikAra AstE taM yadabhadrabhAvEna nAcarEyaM tadarthaM susaMvAdaghOSaNasamayE tasya khrISTIyasusaMvAdasya nirvyayIkaraNamEva mama phalaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:18
16 अन्तरसन्दर्भाः  

ya"schinatti sa vetana.m labhate anantaayu.hsvaruupa.m "sasya.m sa g.rhlaati ca, tenaiva vaptaa chettaa ca yugapad aanandata.h|


tau duu.syanirmmaa.najiivinau, tasmaat parasparam ekav.rttikatvaat sa taabhyaa.m saha u.sitvaa tat karmmaakarot|


ataeva tava bhak.syadravye.na tava bhraataa "sokaanvito bhavati tarhi tva.m bhraatara.m prati premnaa naacarasi| khrii.s.to yasya k.rte svapraa.naan vyayitavaan tva.m nijena bhak.syadravye.na ta.m na naa"saya|


ahamapyaatmahitam ace.s.tamaano bahuunaa.m paritraa.naartha.m te.saa.m hita.m ce.s.tamaana.h sarvvavi.saye sarvve.saa.m tu.s.tikaro bhavaamiityanenaaha.m yadvat khrii.s.tasyaanugaamii tadvad yuuya.m mamaanugaamino bhavata|


ropayit.rsektaarau ca samau tayorekaika"sca sva"sramayogya.m svavetana.m lapsyate|


ye ca sa.msaare caranti tai rnaaticaritavya.m yata ihaleाkasya kautuko vicalati|


ato yu.smaaka.m yaa k.samataa saa durbbalaanaam unmaathasvaruupaa yanna bhavet tadartha.m saavadhaanaa bhavata|


yu.smaasu yo.adhikaarastasya bhaagino yadyanye bhaveyustarhyasmaabhistato.adhika.m ki.m tasya bhaagibhi rna bhavitavya.m? adhikantu vaya.m tenaadhikaare.na na vyavah.rtavanta.h kintu khrii.s.tiiyasusa.mvaadasya ko.api vyaaghaato.asmaabhiryanna jaayeta tadartha.m sarvva.m sahaamahe|


ahamete.saa.m sarvve.saa.m kimapi naa"sritavaan maa.m prati tadanusaaraat aacaritavyamityaa"sayenaapi patramida.m mayaa na likhyate yata.h kenaapi janena mama ya"saso mudhaakara.naat mama mara.na.m vara.m|


icchukena tat kurvvataa mayaa phala.m lapsyate kintvanicchuke.api mayi tatkarmma.no bhaaro.arpito.asti|


vaya.m svaan gho.sayaama iti nahi kintu khrii.s.ta.m yii"su.m prabhumevaasmaa.m"sca yii"so.h k.rte yu.smaaka.m paricaarakaan gho.sayaama.h|


vaya.m khrii.s.tasya preritaa iva gauravaanvitaa bhavitum a"sak.syaama kintu yu.smatta.h parasmaad vaa kasmaadapi maanavaad gaurava.m na lipsamaanaa yu.smanmadhye m.rdubhaavaa bhuutvaavarttaamahi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्