Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tadvad ye susa.mvaada.m gho.sayanti tai.h susa.mvaadena jiivitavyamiti prabhunaadi.s.ta.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तद्वद् ये सुसंवादं घोषयन्ति तैः सुसंवादेन जीवितव्यमिति प्रभुनादिष्टं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদ্ৱদ্ যে সুসংৱাদং ঘোষযন্তি তৈঃ সুসংৱাদেন জীৱিতৱ্যমিতি প্ৰভুনাদিষ্টং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদ্ৱদ্ যে সুসংৱাদং ঘোষযন্তি তৈঃ সুসংৱাদেন জীৱিতৱ্যমিতি প্রভুনাদিষ্টং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒွဒ် ယေ သုသံဝါဒံ ဃောၐယန္တိ တဲး သုသံဝါဒေန ဇီဝိတဝျမိတိ ပြဘုနာဒိၐ္ဋံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadvad yE susaMvAdaM ghOSayanti taiH susaMvAdEna jIvitavyamiti prabhunAdiSTaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:14
13 अन्तरसन्दर्भाः  

anyacca yaatraayai celasampu.ta.m vaa dvitiiyavasana.m vaa paaduke vaa ya.s.ti.h, etaan maa g.rhliita, yata.h kaaryyak.rt bharttu.m yogyo bhavati|


apara nca te yatki ncid daasyanti tadeva bhuktvaa piitvaa tasminnive"sane sthaasyatha; yata.h karmmakaarii jano bh.rtim arhati; g.rhaad g.rha.m maa yaasyatha|


anyacca yu.smaasu kimapi nagara.m pravi.s.te.su lokaa yadi yu.smaakam aatithya.m kari.syanti, tarhi yat khaadyam upasthaasyanti tadeva khaadi.syatha|


tau duu.syanirmmaa.najiivinau, tasmaat parasparam ekav.rttikatvaat sa taabhyaa.m saha u.sitvaa tat karmmaakarot|


yata.h khrii.s.tadharmme yadyapi yu.smaaka.m da"sasahasraa.ni vinetaaro bhavanti tathaapi bahavo janakaa na bhavanti yato.ahameva susa.mvaadena yii"sukhrii.s.te yu.smaan ajanaya.m|


yu.smatk.rte.asmaabhi.h paaratrikaa.ni biijaani ropitaani, ato yu.smaakamaihikaphalaanaa.m vayam a.m"sino bhavi.syaama.h kimetat mahat karmma?


yu.smaasu yo.adhikaarastasya bhaagino yadyanye bhaveyustarhyasmaabhistato.adhika.m ki.m tasya bhaagibhi rna bhavitavya.m? adhikantu vaya.m tenaadhikaare.na na vyavah.rtavanta.h kintu khrii.s.tiiyasusa.mvaadasya ko.api vyaaghaato.asmaabhiryanna jaayeta tadartha.m sarvva.m sahaamahe|


susa.mvaadaghe.sa.naat mama ya"so na jaayate yatastadgho.sa.na.m mamaava"syaka.m yadyaha.m susa.mvaada.m na gho.sayeya.m tarhi maa.m dhik|


apara nca khrii.s.tasya susa.mvaadagho.sa.naartha.m mayi troyaanagaramaagate prabho.h karmma.ne ca madartha.m dvaare mukte


yo jano dharmmopade"sa.m labhate sa upade.s.taara.m sviiyasarvvasampatte rbhaagina.m karotu|


yato.asmaaka.m susa.mvaada.h kevala"sabdena yu.smaan na pravi"sya "saktyaa pavitre.naatmanaa mahotsaahena ca yu.smaan praavi"sat| vayantu yu.smaaka.m k.rte yu.smanmadhye kiid.r"saa abhavaama tad yu.smaabhi rj naayate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्