Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 8:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 devataabaliprasaadabhak.sa.ne vayamida.m vidmo yat jaganmadhye ko.api devo na vidyate, eka"sce"svaro dvitiiyo naastiiti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 দেৱতাবলিপ্ৰসাদভক্ষণে ৱযমিদং ৱিদ্মো যৎ জগন্মধ্যে কোঽপি দেৱো ন ৱিদ্যতে, একশ্চেশ্ৱৰো দ্ৱিতীযো নাস্তীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 দেৱতাবলিপ্রসাদভক্ষণে ৱযমিদং ৱিদ্মো যৎ জগন্মধ্যে কোঽপি দেৱো ন ৱিদ্যতে, একশ্চেশ্ৱরো দ্ৱিতীযো নাস্তীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဒေဝတာဗလိပြသာဒဘက္ၐဏေ ဝယမိဒံ ဝိဒ္မေါ ယတ် ဇဂန္မဓျေ ကော'ပိ ဒေဝေါ န ဝိဒျတေ, ဧကၑ္စေၑွရော ဒွိတီယော နာသ္တီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 dEvatAbaliprasAdabhakSaNE vayamidaM vidmO yat jaganmadhyE kO'pi dEvO na vidyatE, EkazcEzvarO dvitIyO nAstIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 8:4
33 अन्तरसन्दर्भाः  

"he israayellokaa avadhatta, asmaaka.m prabhu.h parame"svara eka eva,


he mahecchaa.h kuta etaad.r"sa.m karmma kurutha? aavaamapi yu.smaad.r"sau sukhadu.hkhabhoginau manu.syau, yuyam etaa.h sarvvaa v.rthaakalpanaa.h parityajya yathaa gaga.navasundharaajalanidhiinaa.m tanmadhyasthaanaa.m sarvve.saa nca sra.s.taaramamaram ii"svara.m prati paraavarttadhve tadartham aavaa.m yu.smaaka.m sannidhau susa.mvaada.m pracaarayaava.h|


devataaprasaadaa"sucibhak.sya.m vyabhicaarakarmma ka.n.thasampii.danamaaritapraa.nibhak.sya.m raktabhak.sya nca etaani parityaktu.m likhaama.h|


kintu hastanirmmite"svaraa ii"svaraa nahi paulanaamnaa kenacijjanena kathaamimaa.m vyaah.rtya kevalephi.sanagare nahi praaye.na sarvvasmin aa"siyaade"se prav.rtti.m graahayitvaa bahulokaanaa.m "semu.sii paraavarttitaa, etad yu.smaabhi rd.r"syate "sruuyate ca|


devaprasaade sarvve.saam asmaaka.m j naanamaaste tadvaya.m vidma.h| tathaapi j naana.m garvva.m janayati kintu premato ni.s.thaa jaayate|


yato j naanavi"si.s.tastva.m yadi devaalaye upavi.s.ta.h kenaapi d.r"syase tarhi tasya durbbalasya manasi ki.m prasaadabhak.sa.na utsaaho na jani.syate?


tathaa sati yasya k.rte khrii.s.to mamaara tava sa durbbalo bhraataa tava j naanaat ki.m na vina.mk.syati?


apara nca puurvva.m yuuyam ii"svara.m na j naatvaa ye svabhaavato.anii"svaraaste.saa.m daasatve.ati.s.thata|


sarvvoparistha.h sarvvavyaapii sarvve.saa.m yu.smaaka.m madhyavarttii caika ii"svara aaste|


anaadirak.sayo.ad.r"syo raajaa yo.advitiiya.h sarvvaj na ii"svarastasya gaurava.m mahimaa caanantakaala.m yaavad bhuuyaat| aamen|


yata eko.advitiiya ii"svaro vidyate ki nce"svare maanave.su caiko .advitiiyo madhyastha.h


yo .asmaakam advitiiyastraa.nakarttaa sarvvaj na ii"svarastasya gaurava.m mahimaa paraakrama.h kart.rtva ncedaaniim anantakaala.m yaavad bhuuyaat| aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्