Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 8:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 devaprasaade sarvve.saam asmaaka.m j naanamaaste tadvaya.m vidma.h| tathaapi j naana.m garvva.m janayati kintu premato ni.s.thaa jaayate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 देवप्रसादे सर्व्वेषाम् अस्माकं ज्ञानमास्ते तद्वयं विद्मः। तथापि ज्ञानं गर्व्वं जनयति किन्तु प्रेमतो निष्ठा जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 দেৱপ্ৰসাদে সৰ্ৱ্ৱেষাম্ অস্মাকং জ্ঞানমাস্তে তদ্ৱযং ৱিদ্মঃ| তথাপি জ্ঞানং গৰ্ৱ্ৱং জনযতি কিন্তু প্ৰেমতো নিষ্ঠা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 দেৱপ্রসাদে সর্ৱ্ৱেষাম্ অস্মাকং জ্ঞানমাস্তে তদ্ৱযং ৱিদ্মঃ| তথাপি জ্ঞানং গর্ৱ্ৱং জনযতি কিন্তু প্রেমতো নিষ্ঠা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဒေဝပြသာဒေ သရွွေၐာမ် အသ္မာကံ ဇ္ဉာနမာသ္တေ တဒွယံ ဝိဒ္မး၊ တထာပိ ဇ္ဉာနံ ဂရွွံ ဇနယတိ ကိန္တု ပြေမတော နိၐ္ဌာ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 dEvaprasAdE sarvvESAm asmAkaM jnjAnamAstE tadvayaM vidmaH| tathApi jnjAnaM garvvaM janayati kintu prEmatO niSThA jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 8:1
35 अन्तरसन्दर्भाः  

ataevaasmaaka.m puurvvapuru.saa vaya nca svaya.m yadyugasya bhaara.m so.dhu.m na "saktaa.h samprati ta.m "si.syaga.nasya skandhe.su nyasitu.m kuta ii"svarasya pariik.saa.m kari.syatha?


ataeva tebhya.h sarvvebhya.h sve.su rak.site.su yuuya.m bhadra.m karmma kari.syatha| yu.smaaka.m ma"ngala.m bhuuyaat|


bhinnade"siiyaanaa.m vi"svaasilokaanaa.m nika.te vaya.m patra.m likhitvettha.m sthiriik.rtavanta.h, devaprasaadabhojana.m rakta.m galapii.danamaaritapraa.nibhojana.m vyabhicaara"scaitebhya.h svarak.sa.navyatireke.na te.saamanyavidhipaalana.m kara.niiya.m na|


he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;


apara nca yu.smaaka.m manasaa.m parasparam ekobhaavo bhavatu; aparam uccapadam anaakaa"nk.sya niicalokai.h sahaapi maardavam aacarata; svaan j naanino na manyadhva.m|


kintu tva.m nija.m bhraatara.m kuto duu.sayasi? tathaa tva.m nija.m bhraatara.m kutastuccha.m jaanaasi? khrii.s.tasya vicaarasi.mhaasanasya sammukhe sarvvairasmaabhirupasthaatavya.m;


kimapi vastu svabhaavato naa"suci bhavatiityaha.m jaane tathaa prabhunaa yii"sukhrii.s.tenaapi ni"scita.m jaane, kintu yo jano yad dravyam apavitra.m jaaniite tasya k.rte tad apavitram aaste|


ataeva yenaasmaaka.m sarvve.saa.m parasparam aikya.m ni.s.thaa ca jaayate tadevaasmaabhi ryatitavya.m|


yadi tava pratyayasti.s.thati tarhii"svarasya gocare svaantare ta.m gopaya; yo jana.h svamatena sva.m do.si.na.m na karoti sa eva dhanya.h|


tarhi yo jana.h saadhaara.na.m dravya.m bhu"nkte sa vi"se.sadravyabhoktaara.m naavajaaniiyaat tathaa vi"se.sadravyabhoktaapi saadhaara.nadravyabhoktaara.m do.si.na.m na kuryyaat, yasmaad ii"svarastam ag.rhlaat|


he bhraataro yuuya.m sadbhaavayuktaa.h sarvvaprakaare.na j naanena ca sampuur.naa.h parasparopade"se ca tatparaa ityaha.m ni"scita.m jaanaami,


khrii.s.tasambandhiiya.m saak.sya.m yu.smaaka.m madhye yena prakaare.na sapramaa.nam abhavat


aha.m yu.smaan vij naan matvaa prabhaa.se mayaa yat kathyate tad yu.smaabhi rvivicyataa.m|


kintu tatra yadi ka"scid yu.smaan vadet bhak.syametad devataayaa.h prasaada iti tarhi tasya j naapayituranurodhaat sa.mvedasyaartha nca tad yu.smaabhi rna bhoktavya.m| p.rthivii tanmadhyastha nca sarvva.m parame"svarasya,


he bhraatara.h,yuuya.m buddhyaa baalakaaiva maa bhuuta parantu du.s.tatayaa "si"sava_iva bhuutvaa buddhyaa siddhaa bhavata|


yuuya.m yathocita.m sacaitanyaasti.s.thata, paapa.m maa kurudhva.m, yato yu.smaaka.m madhya ii"svariiyaj naanahiinaa.h ke.api vidyante yu.smaaka.m trapaayai mayeda.m gadyate|


khrii.s.tasya k.rte vaya.m muu.dhaa.h kintu yuuya.m khrii.s.tena j naanina.h, vaya.m durbbalaa yuuya nca sabalaa.h, yuuya.m sammaanitaa vaya ncaapamaanitaa.h|


aparamaha.m yu.smaaka.m samiipa.m na gami.syaamiiti buddhvaa yu.smaaka.m kiyanto lokaa garvvanti|


he bhraatara.h sarvvaa.nyetaani mayaatmaanam aapallava ncoddi"sya kathitaani tasyaitat kaara.na.m yuya.m yathaa "saastriiyavidhimatikramya maanavam atiiva naadari.syadhba iittha ncaikena vaipariityaad apare.na na "slaaghi.syadhba etaad.r"sii.m "sik.saamaavayord.r.s.taantaat lapsyadhve|


tathaaca yuuya.m darpadhmaataa aadhbe, tat karmma yena k.rta.m sa yathaa yu.smanmadhyaad duuriikriyate tathaa "soko yu.smaabhi rna kriyate kim etat?


yu.smaaka.m darpo na bhadraaya yuuya.m kimetanna jaaniitha, yathaa, vikaara.h k.rtsna"saktuunaa.m svalpaki.nvena jaayate|


ata.h ka"scana yadi manyate mama j naanamaasta iti tarhi tena yaad.r"sa.m j naana.m ce.s.titavya.m taad.r"sa.m kimapi j naanamadyaapi na labdha.m|


devataabaliprasaadabhak.sa.ne vayamida.m vidmo yat jaganmadhye ko.api devo na vidyate, eka"sce"svaro dvitiiyo naastiiti|


adhikantu j naana.m sarvve.saa.m naasti yata.h kecidadyaapi devataa.m sammanya devaprasaadamiva tad bhak.sya.m bhu njate tena durbbalatayaa te.saa.m svaantaani maliimasaani bhavanti|


tasmaaccaikaikasyaa"ngasya svasvaparimaa.naanusaare.na saahaayyakara.naad upakaarakai.h sarvvai.h sandhibhi.h k.rtsnasya "sariirasya sa.myoge sammilane ca jaate premnaa ni.s.thaa.m labhamaana.m k.rtsna.m "sariira.m v.rddhi.m praapnoti|


apara nca namrataa svargaduutaanaa.m sevaa caitaad.r"sam i.s.takarmmaacaran ya.h ka"scit parok.savi.sayaan pravi"sati svakiiya"saariirikabhaavena ca mudhaa garvvita.h san


tathaapi tava viruddha.m mama ki ncid vaktavya.m yato devaprasaadaadanaaya paradaaragamanaaya cesraayela.h santaanaanaa.m sammukha unmaatha.m sthaapayitu.m baalaak yenaa"sik.syata tasya biliyama.h "sik.saavalambinastava kecit janaastatra santi|


tathaapi tava viruddha.m mayaa ki ncid vaktavya.m yato yaa ii.sebalnaamikaa yo.sit svaa.m bhavi.syadvaadinii.m manyate ve"syaagamanaaya devaprasaadaa"sanaaya ca mama daasaan "sik.sayati bhraamayati ca saa tvayaa na nivaaryyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्