Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 aha.m yad yu.smaan m.rgabandhinyaa parik.sipeya.m tadartha.m nahi kintu yuuya.m yadaninditaa bhuutvaa prabho.h sevane.abaadham aasaktaa bhaveta tadarthametaani sarvvaa.ni yu.smaaka.m hitaaya mayaa kathyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 अहं यद् युष्मान् मृगबन्धिन्या परिक्षिपेयं तदर्थं नहि किन्तु यूयं यदनिन्दिता भूत्वा प्रभोः सेवनेऽबाधम् आसक्ता भवेत तदर्थमेतानि सर्व्वाणि युष्माकं हिताय मया कथ्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অহং যদ্ যুষ্মান্ মৃগবন্ধিন্যা পৰিক্ষিপেযং তদৰ্থং নহি কিন্তু যূযং যদনিন্দিতা ভূৎৱা প্ৰভোঃ সেৱনেঽবাধম্ আসক্তা ভৱেত তদৰ্থমেতানি সৰ্ৱ্ৱাণি যুষ্মাকং হিতায মযা কথ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অহং যদ্ যুষ্মান্ মৃগবন্ধিন্যা পরিক্ষিপেযং তদর্থং নহি কিন্তু যূযং যদনিন্দিতা ভূৎৱা প্রভোঃ সেৱনেঽবাধম্ আসক্তা ভৱেত তদর্থমেতানি সর্ৱ্ৱাণি যুষ্মাকং হিতায মযা কথ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အဟံ ယဒ် ယုၐ္မာန် မၖဂဗန္ဓိနျာ ပရိက္ၐိပေယံ တဒရ္ထံ နဟိ ကိန္တု ယူယံ ယဒနိန္ဒိတာ ဘူတွာ ပြဘေား သေဝနေ'ဗာဓမ် အာသက္တာ ဘဝေတ တဒရ္ထမေတာနိ သရွွာဏိ ယုၐ္မာကံ ဟိတာယ မယာ ကထျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 ahaM yad yuSmAn mRgabandhinyA parikSipEyaM tadarthaM nahi kintu yUyaM yadaninditA bhUtvA prabhOH sEvanE'bAdham AsaktA bhavEta tadarthamEtAni sarvvANi yuSmAkaM hitAya mayA kathyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:35
14 अन्तरसन्दर्भाः  

katipayaa jananakliiba.h katipayaa narak.rtakliiba.h svargaraajyaaya katipayaa.h svak.rtakliibaa"sca santi, ye grahiitu.m "saknuvanti te g.rhlantu|


anantara.m phiruu"sina.h pragatya yathaa sa.mlaapena tam unmaathe paatayeyustathaa mantrayitvaa


ataeva vi.samaa"sanena paanena ca saa.mmaarikacintaabhi"sca yu.smaaka.m citte.su matte.su taddinam akasmaad yu.smaan prati yathaa nopati.s.thati tadartha.m sve.su saavadhaanaasti.s.thata|


ye kathaa.m "srutvaa yaanti vi.sayacintaayaa.m dhanalobhena eेhikasukhe ca majjanta upayuktaphalaani na phalanti ta evoptabiijaka.n.takibhuusvaruupaa.h|


kintu vyabhicaarabhayaad ekaikasya pu.msa.h svakiiyabhaaryyaa bhavatu tadvad ekaikasyaa yo.sito .api svakiiyabharttaa bhavatu|


vivaaha.m kurvvataa tvayaa kimapi naapaaraadhyate tadvad vyuuhyamaanayaa yuvatyaapi kimapi naaparaadhyate tathaaca taad.r"sau dvau janau "saariirika.m kle"sa.m lapsyete kintu yu.smaan prati mama karu.naa vidyate|


kasyacit kanyaayaa.m yauvanapraaptaayaa.m yadi sa tasyaa anuu.dhatva.m nindaniiya.m vivaaha"sca saadhayitavya iti manyate tarhi yathaabhilaa.sa.m karotu, etena kimapi naaparaatsyati vivaaha.h kriyataa.m|


kintu ve"syaagamana.m sarvvavidhaa"saucakriyaa lobha"scaite.saam uccaara.namapi yu.smaaka.m madhye na bhavatu, etadeva pavitralokaanaam ucita.m|


he bhraatara.h, "se.se vadaami yadyat satyam aadara.niiya.m nyaayya.m saadhu priya.m sukhyaatam anye.na yena kenacit prakaare.na vaa gu.nayukta.m pra"sa.msaniiya.m vaa bhavati tatraiva manaa.msi nidhadhva.m|


ve"syaagaamii pu.mmaithunii manu.syavikretaa mithyaavaadii mithyaa"sapathakaarii ca sarvve.saamete.saa.m viruddhaa,


praaciinayo.sito.api yathaa dharmmayogyam aacaara.m kuryyu.h paranindakaa bahumadyapaanasya nighnaa"sca na bhaveyu.h


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्