Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 kintu k.rtavivaaho jano yathaa bhaaryyaa.m parito.sayet tathaa sa.msaara.m cintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 किन्तु कृतविवाहो जनो यथा भार्य्यां परितोषयेत् तथा संसारं चिन्तयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 কিন্তু কৃতৱিৱাহো জনো যথা ভাৰ্য্যাং পৰিতোষযেৎ তথা সংসাৰং চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 কিন্তু কৃতৱিৱাহো জনো যথা ভার্য্যাং পরিতোষযেৎ তথা সংসারং চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ကိန္တု ကၖတဝိဝါဟော ဇနော ယထာ ဘာရျျာံ ပရိတောၐယေတ် တထာ သံသာရံ စိန္တယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 kintu kRtavivAhO janO yathA bhAryyAM paritOSayEt tathA saMsAraM cintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:33
13 अन्तरसन्दर्भाः  

atha sa "si.syebhya.h kathayaamaasa, yu.smaanaha.m vadaami, ki.m khaadi.syaama.h? ki.m paridhaasyaama.h? ityuktvaa jiivanasya "sariirasya caartha.m cintaa.m maa kaar.s.ta|


apara.h kathayaamaasa, vyuu.dhavaanaha.m tasmaat kaara.naad yaatu.m na "saknomi|


vaitanika.h palaayate yata.h sa vetanaarthii me.saartha.m na cintayati|


bhaaryyaayai bhartraa yadyad vitara.niiya.m tad vitiiryyataa.m tadvad bhartre.api bhaaryyayaa vitara.niiya.m vitiiryyataa.m|


kintu yuuya.m yanni"scintaa bhaveteti mama vaa nchaa| ak.rtavivaaho jano yathaa prabhu.m parito.sayet tathaa prabhu.m cintayati,


tadvad uu.dhayo.sito .anuu.dhaa vi"si.syate| yaanuu.dhaa saa yathaa kaayamanaso.h pavitraa bhavet tathaa prabhu.m cintayati yaa co.dhaa saa yathaa bharttaara.m parito.sayet tathaa sa.msaara.m cintayati|


he svaamina.h, yuuya.m bhaaryyaasu priiyadhva.m taa.h prati paru.saalaapa.m maa kurudhva.m|


yadi ka"scit svajaatiiyaan lokaan vi"se.sata.h sviiyaparijanaan na paalayati tarhi sa vi"svaasaad bhra.s.to .apyadhama"sca bhavati|


he puru.saa.h, yuuya.m j naanato durbbalatarabhaajanairiva yo.sidbhi.h sahavaasa.m kuruta, ekasya jiivanavarasya sahabhaaginiibhyataabhya.h samaadara.m vitarata ca na ced yu.smaaka.m praarthanaanaa.m baadhaa jani.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्