Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 lobhino madyapaa nindakaa upadraavi.no vaa ta ii"svarasya raajyabhaagino na bhavi.syanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 लोभिनो मद्यपा निन्दका उपद्राविणो वा त ईश्वरस्य राज्यभागिनो न भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 লোভিনো মদ্যপা নিন্দকা উপদ্ৰাৱিণো ৱা ত ঈশ্ৱৰস্য ৰাজ্যভাগিনো ন ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 লোভিনো মদ্যপা নিন্দকা উপদ্রাৱিণো ৱা ত ঈশ্ৱরস্য রাজ্যভাগিনো ন ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 လောဘိနော မဒျပါ နိန္ဒကာ ဥပဒြာဝိဏော ဝါ တ ဤၑွရသျ ရာဇျဘာဂိနော န ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 lObhinO madyapA nindakA upadrAviNO vA ta Izvarasya rAjyabhAginO na bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:10
19 अन्तरसन्दर्भाः  

tato maargapaar"sva u.dumbarav.rk.sameka.m vilokya tatsamiipa.m gatvaa patraa.ni vinaa kimapi na praapya ta.m paadapa.m provaaca, adyaarabhya kadaapi tvayi phala.m na bhavatu; tena tatk.sa.naat sa u.dumbaramaahiiruha.h "su.skataa.m gata.h|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


re bhujagaa.h k.r.s.nabhujagava.m"saa.h, yuuya.m katha.m narakada.n.daad rak.si.syadhve|


sa daridralokaartham acintayad iti na, kintu sa caura eva.m tannika.te mudraasampu.takasthityaa tanmadhye yadati.s.that tadapaaharat tasmaat kaara.naad imaa.m kathaamakathayat|


idaanii.m he bhraataro yu.smaaka.m ni.s.thaa.m janayitu.m pavitriik.rtalokaanaa.m madhye.adhikaara nca daatu.m samartho ya ii"svarastasyaanugrahasya yo vaada"sca tayorubhayo ryu.smaan samaarpayam|


he bhraatara.h, yu.smaan prati vyaaharaami, ii"svarasya raajye raktamaa.msayoradhikaaro bhavitu.m na "saknoti, ak.sayatve ca k.sayasyaadhikaaro na bhavi.syati|


kintu bhraat.rtvena vikhyaata.h ka"scijjano yadi vyabhicaarii lobhii devapuujako nindako madyapa upadraavii vaa bhavet tarhi taad.r"sena maanavena saha bhojanapaane.api yu.smaabhi rna karttavye ityadhunaa mayaa likhita.m|


paarthakyam iir.syaa vadho mattatva.m lampa.tatvamityaadiini spa.s.tatvena "saariirikabhaavasya karmmaa.ni santi| puurvva.m yadvat mayaa kathita.m tadvat punarapi kathyate ye janaa etaad.r"saani karmmaa.nyaacaranti tairii"svarasya raajye.adhikaara.h kadaaca na lapsyate|


cora.h puna"scairyya.m na karotu kintu diinaaya daane saamarthya.m yajjaayate tadartha.m svakaraabhyaa.m sadv.rttyaa pari"srama.m karotu|


ve"syaagaamya"saucaacaarii devapuujaka iva ga.nyo lobhii caite.saa.m ko.si khrii.s.tasya raajye.arthata ii"svarasya raajye kamapyadhikaara.m na praapsyatiiti yu.smaabhi.h samyak j naayataa.m|


etasmin vi.saye ko.apyatyaacaarii bhuutvaa svabhraatara.m na va ncayatu yato.asmaabhi.h puurvva.m yathokta.m pramaa.niik.rta nca tathaiva prabhuretaad.r"saanaa.m karmma.naa.m samucita.m phala.m daasyati|


kintu yu.smaaka.m ko.api hantaa vaa cairo vaa du.skarmmak.rd vaa paraadhikaaracarccaka iva da.n.da.m na bhu"nktaa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्