Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 4:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 yu.smaan trapayitumahametaani likhaamiiti nahi kintu priyaatmajaaniva yu.smaan prabodhayaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 युष्मान् त्रपयितुमहमेतानि लिखामीति नहि किन्तु प्रियात्मजानिव युष्मान् प्रबोधयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যুষ্মান্ ত্ৰপযিতুমহমেতানি লিখামীতি নহি কিন্তু প্ৰিযাত্মজানিৱ যুষ্মান্ প্ৰবোধযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যুষ্মান্ ত্রপযিতুমহমেতানি লিখামীতি নহি কিন্তু প্রিযাত্মজানিৱ যুষ্মান্ প্রবোধযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယုၐ္မာန် တြပယိတုမဟမေတာနိ လိခါမီတိ နဟိ ကိန္တု ပြိယာတ္မဇာနိဝ ယုၐ္မာန် ပြဗောဓယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yuSmAn trapayitumahamEtAni likhAmIti nahi kintu priyAtmajAniva yuSmAn prabOdhayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:14
19 अन्तरसन्दर्भाः  

iti heto ryuuya.m sacaitanyaa.h santasti.s.tata, aha nca saa"srupaata.h san vatsaratraya.m yaavad divaani"sa.m pratijana.m bodhayitu.m na nyavartte tadapi smarata|


yuuya.m yathocita.m sacaitanyaasti.s.thata, paapa.m maa kurudhva.m, yato yu.smaaka.m madhya ii"svariiyaj naanahiinaa.h ke.api vidyante yu.smaaka.m trapaayai mayeda.m gadyate|


yata.h khrii.s.tadharmme yadyapi yu.smaaka.m da"sasahasraa.ni vinetaaro bhavanti tathaapi bahavo janakaa na bhavanti yato.ahameva susa.mvaadena yii"sukhrii.s.te yu.smaan ajanaya.m|


ityartha.m sarvve.su dharmmasamaaje.su sarvvatra khrii.s.tadharmmayogyaa ye vidhayo mayopadi"syante taan yo yu.smaan smaarayi.syatyevambhuuta.m prabho.h k.rte priya.m vi"svaasina nca madiiyatanaya.m tiimathiya.m yu.smaaka.m samiipa.m pre.sitavaanaha.m|


aha.m yu.smaan trapayitumicchan vadaami y.r.smanmadhye kimeko.api manu.syastaad.rg buddhimaannahi yo bhraat.rvivaadavicaara.ne samartha.h syaat?


ahamete.saa.m sarvve.saa.m kimapi naa"sritavaan maa.m prati tadanusaaraat aacaritavyamityaa"sayenaapi patramida.m mayaa na likhyate yata.h kenaapi janena mama ya"saso mudhaakara.naat mama mara.na.m vara.m|


etasya kaara.na.m ki.m? yu.smaasu mama prema naastyetat ki.m tatkaara.na.m? tad ii"svaro vetti|


yu.smaaka.m samiipe vaya.m puna rdo.sak.saalanakathaa.m kathayaama iti ki.m budhyadhve? he priyatamaa.h, yu.smaaka.m ni.s.thaartha.m vayamii"svarasya samak.sa.m khrii.s.tena sarvvaa.nyetaani kathayaama.h|


yu.smaan do.si.na.h karttamaha.m vaakyametad vadaamiiti nahi yu.smaabhi.h saha jiivanaaya mara.naaya vaa vaya.m yu.smaan svaanta.hkara.nai rdhaarayaama iti puurvva.m mayokta.m|


tasmaad vaya.m tameva gho.sayanto yad ekaika.m maanava.m siddhiibhuuta.m khrii.s.te sthaapayema tadarthamekaika.m maanava.m prabodhayaama.h puur.naj naanena caikaika.m maanava.m upadi"saama.h|


apara nca yadvat pitaa svabaalakaan tadvad vaya.m yu.smaakam ekaika.m janam upadi.s.tavanta.h saantvitavanta"sca,


he bhraatara.h, yu.smaan vinayaamahe yuuyam avihitaacaari.no lokaan bhartsayadhva.m, k.sudramanasa.h saantvayata, durbbalaan upakuruta, sarvvaan prati sahi.s.navo bhavata ca|


yadi ca ka"scidetatpatre likhitaam asmaakam aaj naa.m na g.rhlaati tarhi yuuya.m ta.m maanu.sa.m lak.sayata tasya sa.msarga.m tyajata ca tena sa trapi.syate|


ata.h "s.r"nkhalabaddho.aha.m yamajanaya.m ta.m madiiyatanayam onii.simam adhi tvaa.m vinaye|


he priyabaalakaa.h, yu.smaabhi ryat paapa.m na kriyeta tadartha.m yu.smaan pratyetaani mayaa likhyante| yadi tu kenaapi paapa.m kriyate tarhi pitu.h samiipe .asmaaka.m eka.h sahaayo .arthato dhaarmmiko yii"su.h khrii.s.to vidyate|


mama santaanaa.h satyamatamaacarantiitivaarttaato mama ya aanando jaayate tato mahattaro naasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्