Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 4:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 khrii.s.tasya k.rte vaya.m muu.dhaa.h kintu yuuya.m khrii.s.tena j naanina.h, vaya.m durbbalaa yuuya nca sabalaa.h, yuuya.m sammaanitaa vaya ncaapamaanitaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ख्रीष्टस्य कृते वयं मूढाः किन्तु यूयं ख्रीष्टेन ज्ञानिनः, वयं दुर्ब्बला यूयञ्च सबलाः, यूयं सम्मानिता वयञ्चापमानिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 খ্ৰীষ্টস্য কৃতে ৱযং মূঢাঃ কিন্তু যূযং খ্ৰীষ্টেন জ্ঞানিনঃ, ৱযং দুৰ্ব্বলা যূযঞ্চ সবলাঃ, যূযং সম্মানিতা ৱযঞ্চাপমানিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 খ্রীষ্টস্য কৃতে ৱযং মূঢাঃ কিন্তু যূযং খ্রীষ্টেন জ্ঞানিনঃ, ৱযং দুর্ব্বলা যূযঞ্চ সবলাঃ, যূযং সম্মানিতা ৱযঞ্চাপমানিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ခြီၐ္ဋသျ ကၖတေ ဝယံ မူဎား ကိန္တု ယူယံ ခြီၐ္ဋေန ဇ္ဉာနိနး, ဝယံ ဒုရ္ဗ္ဗလာ ယူယဉ္စ သဗလား, ယူယံ သမ္မာနိတာ ဝယဉ္စာပမာနိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 khrISTasya kRtE vayaM mUPhAH kintu yUyaM khrISTEna jnjAninaH, vayaM durbbalA yUyanjca sabalAH, yUyaM sammAnitA vayanjcApamAnitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 4:10
38 अन्तरसन्दर्भाः  

tadaanii.m lokaa du.hkha.m bhojayitu.m yu.smaan parakare.su samarpayi.syanti hani.syanti ca, tathaa mama naamakaara.naad yuuya.m sarvvade"siiyamanujaanaa.m samiipe gh.r.naarhaa bhavi.syatha|


yadaa manujaa mama naamak.rte yu.smaan nindanti taa.dayanti m.r.saa naanaadurvvaakyaani vadanti ca, tadaa yuya.m dhanyaa.h|


yo jano yu.smaaka.m vaakya.m g.rhlaati sa mamaiva vaakya.m g.rhlaati; ki nca yo jano yu.smaakam avaj naa.m karoti sa mamaivaavaj naa.m karoti; yo jano mamaavaj naa.m karoti ca sa matprerakasyaivaavaj naa.m karoti|


ye svaan dhaarmmikaan j naatvaa paraan tucchiikurvvanti etaad.rgbhya.h, kiyadbhya ima.m d.r.s.taanta.m kathayaamaasa|


yadaa lokaa manu.syasuuno rnaamaheto ryu.smaan .rृtiiyi.syante p.rthak k.rtvaa nindi.syanti, adhamaaniva yu.smaan svasamiipaad duuriikari.syanti ca tadaa yuuya.m dhanyaa.h|


kintvipikuuriiyamatagrahi.na.h stoyikiiyamatagraahi.na"sca kiyanto janaastena saarddha.m vyavadanta| tatra kecid akathayan e.sa vaacaala.h ki.m vaktum icchati? apare kecid e.sa jana.h ke.saa ncid vide"siiyadevaanaa.m pracaaraka ityanumiiyate yata.h sa yii"sum utthiti nca pracaarayat|


tadaa "sma"saanaad utthaanasya kathaa.m "srutvaa kecid upaahaman, kecidavadan enaa.m kathaa.m punarapi tvatta.h "sro.syaama.h|


tasyamaa.m kathaa.m ni"samya phii.s.ta uccai.h svare.na kathitavaan he paula tvam unmattosi bahuvidyaabhyaasena tva.m hataj naano jaata.h|


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


ii"svarasya j naanaad ihalokasya maanavaa.h svaj naanene"svarasya tattvabodha.m na praaptavantastasmaad ii"svara.h pracaararuupi.naa pralaapena vi"svaasina.h paritraatu.m rocitavaan|


vaya nca kru"se hata.m khrii.s.ta.m pracaarayaama.h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,


yata ii"svare ya.h pralaapa aaropyate sa maanavaatirikta.m j naanameva yacca daurbbalyam ii"svara aaropyate tat maanavaatirikta.m balameva|


ataeva ya.h ka"scid susthira.mmanya.h sa yanna patet tatra saavadhaano bhavatu|


praa.nii manu.sya ii"svariiyaatmana.h "sik.saa.m na g.rhlaati yata aatmikavicaare.na saa vicaaryyeti heto.h sa taa.m pralaapamiva manyate boddhu nca na "saknoti|


apara ncaatiiva daurbbalyabhiitikampayukto yu.smaabhi.h saarddhamaasa.m|


kopi sva.m na va ncayataa.m| yu.smaaka.m ka"scana cedihalokasya j naanena j naanavaanahamiti budhyate tarhi sa yat j naanii bhavet tadartha.m muu.dho bhavatu|


yu.smaan ka.thinabhak.sya.m na bhojayan dugdham apaayaya.m yato yuuya.m bhak.sya.m grahiitu.m tadaa naa"saknuta idaaniimapi na "saknutha, yato hetoradhunaapi "saariirikaacaari.na aadhve|


idaaniimeva yuuya.m ki.m t.rptaa labdhadhanaa vaa? asmaasvavidyamaane.su yuuya.m ki.m raajatvapada.m praaptaa.h? yu.smaaka.m raajatva.m mayaabhila.sita.m yatastena yu.smaabhi.h saha vayamapi raajyaa.m"sino bhavi.syaama.h|


tasya patraa.ni gurutaraa.ni prabalaani ca bhavanti kintu tasya "saariirasaak.saatkaaro durbbala aalaapa"sca tucchaniiya iti kai"scid ucyate|


yenaaha.m na durbbaliibhavaami taad.r"sa.m daurbbalya.m ka.h paapnoti?


vaya.m yadaa durbbalaa bhavaamastadaa yu.smaan sabalaan d.r.s.tvaanandaamo yu.smaaka.m siddhatva.m praarthayaamahe ca|


maanaapamaanayorakhyaatisukhyaatyo rbhaagitvam etai.h sarvvairii"svarasya pra"sa.msyaan paricaarakaan svaan prakaa"sayaama.h|


ato heto rya.h ka"scid vaakyametanna g.rhlaati sa manu.syam avajaanaatiiti nahi yena svakiiyaatmaa yu.smadantare samarpitastam ii"svaram evaavajaanaati|


yadi khrii.s.tasya naamahetunaa yu.smaaka.m nindaa bhavati tarhi yuuya.m dhanyaa yato gauravadaayaka ii"svarasyaatmaa yu.smaasvadhiti.s.thati te.saa.m madhye sa nindyate kintu yu.smanmadhye pra"sa.msyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्