Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 tarhyekaikasya karmma prakaa"si.syate yata.h sa divasastat prakaa"sayi.syati| yato hatostana divasena vahnimayenodetavya.m tata ekaikasya karmma kiid.r"sametasya pariik.saa bahninaa bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तर्ह्येकैकस्य कर्म्म प्रकाशिष्यते यतः स दिवसस्तत् प्रकाशयिष्यति। यतो हतोस्तन दिवसेन वह्निमयेनोदेतव्यं तत एकैकस्य कर्म्म कीदृशमेतस्य परीक्षा बह्निना भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তৰ্হ্যেকৈকস্য কৰ্ম্ম প্ৰকাশিষ্যতে যতঃ স দিৱসস্তৎ প্ৰকাশযিষ্যতি| যতো হতোস্তন দিৱসেন ৱহ্নিমযেনোদেতৱ্যং তত একৈকস্য কৰ্ম্ম কীদৃশমেতস্য পৰীক্ষা বহ্নিনা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তর্হ্যেকৈকস্য কর্ম্ম প্রকাশিষ্যতে যতঃ স দিৱসস্তৎ প্রকাশযিষ্যতি| যতো হতোস্তন দিৱসেন ৱহ্নিমযেনোদেতৱ্যং তত একৈকস্য কর্ম্ম কীদৃশমেতস্য পরীক্ষা বহ্নিনা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တရှျေကဲကသျ ကရ္မ္မ ပြကာၑိၐျတေ ယတး သ ဒိဝသသ္တတ် ပြကာၑယိၐျတိ၊ ယတော ဟတောသ္တန ဒိဝသေန ဝဟ္နိမယေနောဒေတဝျံ တတ ဧကဲကသျ ကရ္မ္မ ကီဒၖၑမေတသျ ပရီက္ၐာ ဗဟ္နိနာ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tarhyEkaikasya karmma prakAziSyatE yataH sa divasastat prakAzayiSyati| yatO hatOstana divasEna vahnimayEnOdEtavyaM tata Ekaikasya karmma kIdRzamEtasya parIkSA bahninA bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:13
28 अन्तरसन्दर्भाः  

yu.smaanaha.m tathya.m vacmi vicaaradine tatpurasya da"saata.h sidomamoraapurayorda"saa sahyataraa bhavi.syati|


manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


yasmin dine mayaa prakaa"sitasya susa.mvaadasyaanusaaraad ii"svaro yii"sukhrii.s.tena maanu.saa.naam anta.hkara.naanaa.m guu.dhaabhipraayaan dh.rtvaa vicaarayi.syati tasmin vicaaradine tat prakaa"si.syate|


tathaa svaanta.hkara.nasya ka.thoratvaat khedaraahityaacce"svarasya nyaayyavicaaraprakaa"sanasya krodhasya ca dina.m yaavat ki.m svaartha.m kopa.m sa ncino.si?


aparam asmaaka.m prabho ryii"sukhrii.s.tasya divase yuuya.m yannirddo.saa bhaveta tadartha.m saeva yaavadanta.m yu.smaan susthiraan kari.syati|


etadbhittimuulasyopari yadi kecit svar.naruupyama.nikaa.s.that.r.nanalaan nicinvanti,


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


ato vicaaradine sa yathaa prabho.h k.rpaabhaajana.m bhavet taad.r"sa.m vara.m prabhustasmai deyaat| iphi.sanagare.api sa kati prakaarai rmaam upak.rtavaan tat tva.m samyag vetsi|


kintu te bahuduuram agrasaraa na bhavi.syanti yatastayo rmuu.dhataa yadvat tadvad ete.saamapi muu.dhataa sarvvad.r"syaa bhavi.syati|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


apara.m katipayalokaa yathaa kurvvanti tathaasmaabhi.h sabhaakara.na.m na parityaktavya.m parasparam upade.s.tavya nca yatastat mahaadinam uttarottara.m nika.tavartti bhavatiiti yu.smaabhi rd.r"syate|


yato vahninaa yasya pariik.saa bhavati tasmaat na"svarasuvar.naadapi bahumuulya.m yu.smaaka.m vi"svaasaruupa.m yat pariik.sita.m svar.na.m tena yii"sukhrii.s.tasyaagamanasamaye pra"sa.msaayaa.h samaadarasya gauravasya ca yogyataa praaptavyaa|


he priyatamaa.h, yu.smaaka.m pariik.saartha.m yastaapo yu.smaasu varttate tam asambhavagha.tita.m matvaa naa"scaryya.m jaaniita,


kintu k.sapaayaa.m caura iva prabho rdinam aagami.syati tasmin mahaa"sabdena gaganama.n.dala.m lopsyate muulavastuuni ca taapena gali.syante p.rthivii tanmadhyasthitaani karmmaa.ni ca dhak.syante|


kintvadhunaa varttamaane aakaa"sabhuuma.n.dale tenaiva vaakyena vahnyartha.m gupte vicaaradina.m du.s.tamaanavaanaa.m vinaa"sa nca yaavad rak.syate|


apara.m k.sudraa mahaanta"sca sarvve m.rtaa mayaa d.r.s.taa.h, te si.mhaasanasyaantike .ati.s.than granthaa"sca vyastiiryyanta jiivanapustakaakhyam aparam eka.m pustakamapi vistiir.na.m| tatra granthe.su yadyat likhita.m tasmaat m.rtaanaam ekaikasya svakriyaanuyaayii vicaara.h k.rta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्