Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 ato yuuyamapi taad.r"salokaanaam asmatsahaayaanaa.m "sramakaari.naa nca sarvve.saa.m va"syaa bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अतो यूयमपि तादृशलोकानाम् अस्मत्सहायानां श्रमकारिणाञ्च सर्व्वेषां वश्या भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অতো যূযমপি তাদৃশলোকানাম্ অস্মৎসহাযানাং শ্ৰমকাৰিণাঞ্চ সৰ্ৱ্ৱেষাং ৱশ্যা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অতো যূযমপি তাদৃশলোকানাম্ অস্মৎসহাযানাং শ্রমকারিণাঞ্চ সর্ৱ্ৱেষাং ৱশ্যা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အတော ယူယမပိ တာဒၖၑလောကာနာမ် အသ္မတ္သဟာယာနာံ ၑြမကာရိဏာဉ္စ သရွွေၐာံ ဝၑျာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 atO yUyamapi tAdRzalOkAnAm asmatsahAyAnAM zramakAriNAnjca sarvvESAM vazyA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:16
20 अन्तरसन्दर्भाः  

apara.m prabho.h sevaayaa.m pari"sramakaari.nyau truphenaatrupho.se mama namaskaara.m vadata, tathaa prabho.h sevaayaam atyanta.m pari"sramakaari.nii yaa priyaa par.sistaa.m namaskaara.m j naapayadhva.m|


apara nca khrii.s.tasya yii"so.h karmma.ni mama sahakaari.nau mama praa.narak.saartha nca svapraa.naan pa.niik.rtavantau yau pri.skillaakkilau tau mama namaskaara.m j naapayadhva.m|


apara.m bahu"srame.naasmaan asevata yaa mariyam taamapi namaskaara.m j naapayadhva.m|


apara.m khrii.s.tasevaayaa.m mama sahakaari.nam uurbbaa.na.m mama priyatama.m staakhu nca mama namaskaara.m j naapayadhva.m|


kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|


aavaamii"svare.na saha karmmakaari.nau, ii"svarasya yat k.setram ii"svarasya yaa nirmmiti.h saa yuuyameva|


yuuyam ii"svaraad bhiitaa.h santa anye.apare.saa.m va"siibhuutaa bhavata|


he mama satya sahakaarin tvaamapi viniiya vadaami etayorupakaarastvayaa kriyataa.m yataste kliiminaadibhi.h sahakaaribhi.h saarddha.m susa.mvaadapracaara.naaya mama saahaayyaartha.m pari"sramam akurvvataa.m te.saa.m sarvve.saa.m naamaani ca jiivanapustake likhitaani vidyante|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


he bhraatara.h, asmaaka.m "srama.h kleे"sa"sca yu.smaabhi.h smaryyate yu.smaaka.m ko.api yad bhaaragrasto na bhavet tadartha.m vaya.m divaani"sa.m pari"sraamyanto yu.smanmadhya ii"svarasya susa.mvaadamagho.sayaama|


he bhraatara.h, yu.smaaka.m madhye ye janaa.h pari"srama.m kurvvanti prabho rnaamnaa yu.smaan adhiti.s.thantyupadi"santi ca taan yuuya.m sammanyadhva.m|


ye praa nca.h samiti.m samyag adhiti.s.thanti vi"se.sata ii"svaravaakyenopade"sena ca ye yatna.m vidadhate te dvigu.nasyaadarasya yogyaa maanyantaa.m|


yuuya.m svanaayakaanaam aaj naagraahi.no va"syaa"sca bhavata yato yairupanidhi.h pratidaatavyastaad.r"saa lokaa iva te yu.smadiiyaatmanaa.m rak.sa.naartha.m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva.m yataste.saam aarttasvaro yu.smaakam i.s.tajanako na bhavet|


yu.smaaka.m sarvvaan naayakaan pavitralokaa.m"sca namaskuruta| aparam itaaliyaade"siiyaanaa.m namaskaara.m j naasyatha|


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


he yuvaana.h, yuuyamapi praaciinalokaanaa.m va"syaa bhavata sarvve ca sarvve.saa.m va"siibhuuya namrataabhara.nena bhuu.sitaa bhavata, yata.h,aatmaabhimaanilokaanaa.m vipak.so bhavatii"svara.h| kintu tenaiva namrebhya.h prasaadaad diiyate vara.h|


tasmaad vaya.m yat satyamatasya sahaayaa bhavema tadarthametaad.r"saa lokaa asmaabhiranugrahiitavyaa.h|


apara.m tva.m titik.saa.m vidadhaasi mama naamaartha.m bahu so.dhavaanasi tathaapi na paryyaklaamyastadapi jaanaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्