Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 yuuya.m jaag.rta vi"svaase susthiraa bhavata pauru.sa.m prakaa"sayata balavanto bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यूयं जागृत विश्वासे सुस्थिरा भवत पौरुषं प्रकाशयत बलवन्तो भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যূযং জাগৃত ৱিশ্ৱাসে সুস্থিৰা ভৱত পৌৰুষং প্ৰকাশযত বলৱন্তো ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যূযং জাগৃত ৱিশ্ৱাসে সুস্থিরা ভৱত পৌরুষং প্রকাশযত বলৱন্তো ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယူယံ ဇာဂၖတ ဝိၑွာသေ သုသ္ထိရာ ဘဝတ ပေါ်ရုၐံ ပြကာၑယတ ဗလဝန္တော ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yUyaM jAgRta vizvAsE susthirA bhavata pauruSaM prakAzayata balavantO bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:13
53 अन्तरसन्दर्भाः  

ato jaagrata.h santasti.s.thata, manujasuta.h kasmin dine kasmin da.n.de vaagami.syati, tad yu.smaabhi rna j naayate|


pariik.saayaa.m na patitu.m jaag.rta praarthayadhva nca; aatmaa samudyatosti, kintu vapu rdurbbala.m|


yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|


he bhraatara.h,yuuya.m buddhyaa baalakaaiva maa bhuuta parantu du.s.tatayaa "si"sava_iva bhuutvaa buddhyaa siddhaa bhavata|


ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|


vaya.m yu.smaaka.m vi"svaasasya niyantaaro na bhavaama.h kintu yu.smaakam aanandasya sahaayaa bhavaama.h, yasmaad vi"svaase yu.smaaka.m sthiti rbhavati|


khrii.s.to.asmabhya.m yat svaatantrya.m dattavaan yuuya.m tatra sthiraasti.s.thata daasatvayugena puna rna nibadhyadhva.m|


tasyaatmanaa yu.smaakam aantarikapuru.sasya "sakte rv.rddhi.h kriyataa.m|


adhikantu he bhraatara.h, yuuya.m prabhunaa tasya vikramayukta"saktyaa ca balavanto bhavata|


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


he madiiyaanandamuku.tasvaruupaa.h priyatamaa abhii.s.tatamaa bhraatara.h, he mama snehapaatraa.h, yuuyam ittha.m pabhau sthiraasti.s.thata|


mama "saktidaayakena khrii.s.tena sarvvameva mayaa "sakya.m bhavati|


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


khrii.s.tasya daaso yo yu.smadde"siiya ipaphraa.h sa yu.smaan namaskaara.m j naapayati yuuya nce"svarasya sarvvasmin mano.abhilaa.se yat siddhaa.h puur.naa"sca bhaveta tadartha.m sa nitya.m praarthanayaa yu.smaaka.m k.rte yatate|


yuuya.m praarthanaayaa.m nitya.m pravarttadhva.m dhanyavaada.m kurvvantastatra prabuddhaasti.s.thata ca|


yato yuuya.m yadi prabhaavavati.s.thatha tarhyanena vayam adhunaa jiivaama.h|


ato .apare yathaa nidraagataa.h santi tadvad asmaabhi rna bhavitavya.m kintu jaagaritavya.m sacetanai"sca bhavitavya.m|


ato he bhraatara.h yuuyam asmaaka.m vaakyai.h patrai"sca yaa.m "sik.saa.m labdhavantastaa.m k.rtsnaa.m "sik.saa.m dhaarayanta.h susthiraa bhavata|


vi"svaasaruupam uttamayuddha.m kuru, anantajiivanam aalambasva yatastadartha.m tvam aahuuto .abhava.h, bahusaak.si.naa.m samak.sa ncottamaa.m pratij naa.m sviik.rtavaan|


he mama putra, khrii.s.tayii"suto yo.anugrahastasya balena tva.m balavaan bhava|


kintu tva.m sarvvavi.saye prabuddho bhava du.hkhabhoga.m sviikuru susa.mvaadapracaarakasya karmma saadhaya nijaparicaryyaa.m puur.natvena kuru ca|


aham uttamayuddha.m k.rtavaan gantavyamaargasyaanta.m yaavad dhaavitavaan vi"svaasa nca rak.sitavaan|


sarvve.saam antimakaala upasthitastasmaad yuuya.m subuddhaya.h praarthanaartha.m jaagrata"sca bhavata|


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्