Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 ko.api ta.m pratyanaadara.m na karotu kintu sa mamaantika.m yad aagantu.m "saknuyaat tadartha.m yu.smaabhi.h saku"sala.m pre.syataa.m| bhraat.rbhi.h saarddhamaha.m ta.m pratiik.se|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 कोऽपि तं प्रत्यनादरं न करोतु किन्तु स ममान्तिकं यद् आगन्तुं शक्नुयात् तदर्थं युष्माभिः सकुशलं प्रेष्यतां। भ्रातृभिः सार्द्धमहं तं प्रतीक्षे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কোঽপি তং প্ৰত্যনাদৰং ন কৰোতু কিন্তু স মমান্তিকং যদ্ আগন্তুং শক্নুযাৎ তদৰ্থং যুষ্মাভিঃ সকুশলং প্ৰেষ্যতাং| ভ্ৰাতৃভিঃ সাৰ্দ্ধমহং তং প্ৰতীক্ষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কোঽপি তং প্রত্যনাদরং ন করোতু কিন্তু স মমান্তিকং যদ্ আগন্তুং শক্নুযাৎ তদর্থং যুষ্মাভিঃ সকুশলং প্রেষ্যতাং| ভ্রাতৃভিঃ সার্দ্ধমহং তং প্রতীক্ষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကော'ပိ တံ ပြတျနာဒရံ န ကရောတု ကိန္တု သ မမာန္တိကံ ယဒ် အာဂန္တုံ ၑက္နုယာတ် တဒရ္ထံ ယုၐ္မာဘိး သကုၑလံ ပြေၐျတာံ၊ ဘြာတၖဘိး သာရ္ဒ္ဓမဟံ တံ ပြတီက္ၐေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kO'pi taM pratyanAdaraM na karOtu kintu sa mamAntikaM yad AgantuM zaknuyAt tadarthaM yuSmAbhiH sakuzalaM prESyatAM| bhrAtRbhiH sArddhamahaM taM pratIkSE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:11
10 अन्तरसन्दर्भाः  

yo jano yu.smaaka.m vaakya.m g.rhlaati sa mamaiva vaakya.m g.rhlaati; ki nca yo jano yu.smaakam avaj naa.m karoti sa mamaivaavaj naa.m karoti; yo jano mamaavaj naa.m karoti ca sa matprerakasyaivaavaj naa.m karoti|


te ma.n.dalyaa preritaa.h santa.h phai.niikii"somironde"saabhyaa.m gatvaa bhinnade"siiyaanaa.m mana.hparivarttanasya vaarttayaa bhraat.r.naa.m paramaahlaadam ajanayan|


ittha.m tau tatra tai.h saaka.m katipayadinaani yaapayitvaa pa"scaat preritaanaa.m samiipe pratyaagamanaartha.m te.saa.m sannidhe.h kalyaa.nena vis.r.s.taavabhavataa.m|


timathi ryadi yu.smaaka.m samiipam aagacchet tarhi yena nirbhaya.m yu.smanmadhye vartteta tatra yu.smaabhi rmano nidhiiyataa.m yasmaad aha.m yaad.rk so.api taad.rk prabho.h karmma.ne yatate|


anantara.m ki.m jaanaami yu.smatsannidhim avasthaasye "siitakaalamapi yaapayi.syaami ca pa"scaat mama yat sthaana.m gantavya.m tatraiva yu.smaabhiraha.m prerayitavya.h|


yu.smadde"sena maakidaniyaade"sa.m vrajitvaa punastasmaat maakidaniyaade"saat yu.smatsamiipam etya yu.smaabhi ryihuudaade"sa.m pre.sayi.sye ceti mama vaa nchaasiit|


ato heto rya.h ka"scid vaakyametanna g.rhlaati sa manu.syam avajaanaatiiti nahi yena svakiiyaatmaa yu.smadantare samarpitastam ii"svaram evaavajaanaati|


alpavaya.skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara.nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava|


etaani bhaa.sasva puur.nasaamarthyena caadi"sa prabodhaya ca, ko.api tvaa.m naavamanyataa.m|


te ca samite.h saak.saat tava pramna.h pramaa.na.m dattavanta.h, aparam ii"svarayogyaruupe.na taan prasthaapayataa tvayaa satkarmma kaari.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्