Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:50 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

50 he bhraatara.h, yu.smaan prati vyaaharaami, ii"svarasya raajye raktamaa.msayoradhikaaro bhavitu.m na "saknoti, ak.sayatve ca k.sayasyaadhikaaro na bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

50 हे भ्रातरः, युष्मान् प्रति व्याहरामि, ईश्वरस्य राज्ये रक्तमांसयोरधिकारो भवितुं न शक्नोति, अक्षयत्वे च क्षयस्याधिकारो न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 হে ভ্ৰাতৰঃ, যুষ্মান্ প্ৰতি ৱ্যাহৰামি, ঈশ্ৱৰস্য ৰাজ্যে ৰক্তমাংসযোৰধিকাৰো ভৱিতুং ন শক্নোতি, অক্ষযৎৱে চ ক্ষযস্যাধিকাৰো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 হে ভ্রাতরঃ, যুষ্মান্ প্রতি ৱ্যাহরামি, ঈশ্ৱরস্য রাজ্যে রক্তমাংসযোরধিকারো ভৱিতুং ন শক্নোতি, অক্ষযৎৱে চ ক্ষযস্যাধিকারো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 ဟေ ဘြာတရး, ယုၐ္မာန် ပြတိ ဝျာဟရာမိ, ဤၑွရသျ ရာဇျေ ရက္တမာံသယောရဓိကာရော ဘဝိတုံ န ၑက္နောတိ, အက္ၐယတွေ စ က္ၐယသျာဓိကာရော န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 hE bhrAtaraH, yuSmAn prati vyAharAmi, Izvarasya rAjyE raktamAMsayOradhikArO bhavituM na zaknOti, akSayatvE ca kSayasyAdhikArO na bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:50
18 अन्तरसन्दर्भाः  

tato yii"su.h kathitavaan, he yuunasa.h putra "simon tva.m dhanya.h; yata.h kopi anujastvayyetajj naana.m nodapaadayat, kintu mama svargasya.h pitodapaadayat|


tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


vastutastu ye janaa dhairyya.m dh.rtvaa satkarmma kurvvanto mahimaa satkaaro.amaratva ncaitaani m.rgayante tebhyo.anantaayu rdaasyati|


mamaabhipretamida.m yu.smaaka.m ka"scit ka"scid vadati paulasya "si.syo.aham aapallo.h "si.syo.aha.m kaiphaa.h "si.syo.aha.m khrii.s.tasya "si.syo.ahamiti ca|


tatra likhitamaaste yathaa, ‘aadipuru.sa aadam jiivatpraa.nii babhuuva,` kintvantima aadam (khrii.s.to) jiivanadaayaka aatmaa babhuuva|


yat "sariiram upyate tat praa.naanaa.m sadma, yacca "sariiram utthaasyati tad aatmana.h sadma| praa.nasadmasvaruupa.m "sariira.m vidyate, aatmasadmasvaruupamapi "sariira.m vidyate|


lobhino madyapaa nindakaa upadraavi.no vaa ta ii"svarasya raajyabhaagino na bhavi.syanti|


udaraaya bhak.syaa.ni bhak.syebhya"scodara.m, kintu bhak.syodare ii"svare.na naa"sayi.syete; apara.m deho na vyabhicaaraaya kintu prabhave prabhu"sca dehaaya|


ii"svarasya raajye.anyaayakaari.naa.m lokaanaamadhikaaro naastyetad yuuya.m ki.m na jaaniitha? maa va ncyadhva.m, ye vyabhicaari.no devaarccina.h paaradaarikaa.h striivadaacaari.na.h pu.mmaithunakaari.nastaskaraa


he bhraataro.ahamida.m braviimi, ita.h para.m samayo.atiiva sa.mk.sipta.h,


aparam asmaakam etasmin paarthive duu.syaruupe ve"smani jiir.ne satii"svare.na nirmmitam akarak.rtam asmaakam anantakaalasthaayi ve"smaika.m svarge vidyata iti vaya.m jaaniima.h|


aparamapi vyaaharaami kenacit k.sudrabhaavena biije.suupte.su svalpaani "sasyaani kartti.syante, ki nca kenacid bahudabhavena biije.suupte.su bahuuni "sasyaani kartti.syante|


ataevaaha.m vadaami, ii"svare.na yo niyama.h puraa khrii.s.tamadhi niracaayi tata.h para.m tri.m"sadadhikacatu.h"satavatsare.su gate.su sthaapitaa vyavasthaa ta.m niyama.m nirarthakiik.rtya tadiiyapratij naa loptu.m na "saknoti|


aha.m braviimi yuuyam aatmikaacaara.m kuruta "saariirikaabhilaa.sa.m maa puurayata|


yu.smaan aha.m prabhuneda.m braviimyaadi"saami ca, anye bhinnajaatiiyaa iva yuuya.m puuna rmaacarata|


ko.api yu.smaan vinayavaakyena yanna va ncayet tadartham etaani mayaa kathyante|


apara.m sarvvasmaad du.skarmmata.h prabhu rmaam uddhari.syati nijasvargiiyaraajya.m netu.m maa.m taarayi.syati ca| tasya dhanyavaada.h sadaakaala.m bhuuyaat| aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्