Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:45 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

45 tatra likhitamaaste yathaa, aadipuru.sa aadam jiivatpraa.nii babhuuva, kintvantima aadam (khrii.s.to) jiivanadaayaka aatmaa babhuuva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 तत्र लिखितमास्ते यथा, आदिपुरुष आदम् जीवत्प्राणी बभूव, किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 তত্ৰ লিখিতমাস্তে যথা, আদিপুৰুষ আদম্ জীৱৎপ্ৰাণী বভূৱ, কিন্ত্ৱন্তিম আদম্ (খ্ৰীষ্টো) জীৱনদাযক আত্মা বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 তত্র লিখিতমাস্তে যথা, আদিপুরুষ আদম্ জীৱৎপ্রাণী বভূৱ, কিন্ত্ৱন্তিম আদম্ (খ্রীষ্টো) জীৱনদাযক আত্মা বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တတြ လိခိတမာသ္တေ ယထာ, အာဒိပုရုၐ အာဒမ် ဇီဝတ္ပြာဏီ ဗဘူဝ, ကိန္တွန္တိမ အာဒမ် (ခြီၐ္ဋော) ဇီဝနဒါယက အာတ္မာ ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tatra likhitamAstE yathA, AdipuruSa Adam jIvatprANI babhUva, kintvantima Adam (khrISTO) jIvanadAyaka AtmA babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:45
35 अन्तरसन्दर्भाः  

sa jiivanasyaakaara.h, tacca jiivana.m manu.syaa.naa.m jyoti.h


yo janastena.h sa kevala.m stainyabadhavinaa"saan karttumeva samaayaati kintvaham aayu rdaatum arthaat baahuulyena tadeva daatum aagaccham|


aha.m tebhyo.anantaayu rdadaami, te kadaapi na na.mk.syanti kopi mama karaat taan harttu.m na "sak.syati|


kiyatkaalarat param asya jagato lokaa maa.m puna rna drak.syanti kintu yuuya.m drak.syatha;aha.m jiivi.syaami tasmaat kaara.naad yuuyamapi jiivi.syatha|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


tato yii"suravadad ii"svarasya yaddaana.m tatkiid.rk paaniiya.m paatu.m mahya.m dehi ya ittha.m tvaa.m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci.syathaa.h sa ca tubhyamam.rta.m toyamadaasyat|


kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|


vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya.m ya.m icchati ta.m ta.m sajiiva.m karoti|


ya.h svargaadavaruhya jagate jiivana.m dadaati sa ii"svaradattabhak.syaruupa.h|


yo mamaami.sa.m svaadati mama sudhira nca pivati sonantaayu.h praapnoti tata.h "se.se.ahni tamaham utthaapayi.syaami|


matprerayitraa jiivataa taatena yathaaha.m jiivaami tadvad ya.h ka"scin maamatti sopi mayaa jiivi.syati|


aatmaiva jiivanadaayaka.h vapu rni.sphala.m yu.smabhyamaha.m yaani vacaa.msi kathayaami taanyaatmaa jiivana nca|


tata.h "simon pitara.h pratyavocat he prabho kasyaabhyar.na.m gami.syaama.h?


pa"scaat ta.m jiivanasyaadhipatim ahata kintvii"svara.h "sma"saanaat tam udasthaapayata tatra vaya.m saak.si.na aasmahe|


yata ekasya janasya paapakarmmatastenaikena yadi mara.nasya raajatva.m jaata.m tarhi ye janaa anugrahasya baahulya.m pu.nyadaana nca praapnuvanti ta ekena janena, arthaat yii"sukhrii.s.tena, jiivane raajatvam ava"sya.m kari.syanti|


tena m.rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka.m prabhuyii"sukhrii.s.tadvaaraanantajiivanadaayipu.nyenaanugrahasya raajatva.m bhavati|


jiivanadaayakasyaatmano vyavasthaa khrii.s.tayii"sunaa paapamara.nayo rvyavasthaato maamamocayat|


aatmasadma na prathama.m kintu praa.nasadmaiva tatpa"scaad aatmasadma|


sa ca yayaa "saktyaa sarvvaa.nyeva svasya va"siikarttu.m paarayati tayaasmaakam adhama.m "sariira.m ruupaantariik.rtya svakiiyatejomaya"sariirasya samaakaara.m kari.syati|


asmaaka.m jiivanasvaruupa.h khrii.s.to yadaa prakaa"si.syate tadaa tena saarddha.m yuuyamapi vibhavena prakaa"si.syadhve|


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


tata.h para.m dvitiiyo duuta.h svaka.mse yadyad avidyata tat samudre .asraavayat tena sa ku.napastha"so.nitaruupyabhavat samudre sthitaa"sca sarvve praa.nino m.rtyu.m gataa.h|


pana rmaam avadat samaapta.m, aha.m ka.h k.sa"sca, aham aadiranta"sca ya.h pipaasati tasmaa aha.m jiivanadaayiprasrava.nasya toya.m vinaamuulya.m daasyaami|


anantara.m sa spha.tikavat nirmmalam am.rtatoyasya sroto maam a_ur"sayat tad ii"svarasya me.sa"saavakasya ca si.mhaasanaat nirgacchati|


aatmaa kanyaa ca kathayata.h, tvayaagamyataa.m| "srotaapi vadatu, aagamyataamiti| ya"sca t.r.saartta.h sa aagacchatu ya"scecchati sa vinaa muulya.m jiivanadaayi jala.m g.rhlaatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्