Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:43 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

43 yad upyate tat tuccha.m yaccotthaasyati tad gauravaanvita.m; yad upyate tannirbbala.m yaccotthaasyati tat "saktiyukta.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 यद् उप्यते तत् तुच्छं यच्चोत्थास्यति तद् गौरवान्वितं; यद् उप्यते तन्निर्ब्बलं यच्चोत्थास्यति तत् शक्तियुक्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 যদ্ উপ্যতে তৎ তুচ্ছং যচ্চোত্থাস্যতি তদ্ গৌৰৱান্ৱিতং; যদ্ উপ্যতে তন্নিৰ্ব্বলং যচ্চোত্থাস্যতি তৎ শক্তিযুক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 যদ্ উপ্যতে তৎ তুচ্ছং যচ্চোত্থাস্যতি তদ্ গৌরৱান্ৱিতং; যদ্ উপ্যতে তন্নির্ব্বলং যচ্চোত্থাস্যতি তৎ শক্তিযুক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ယဒ် ဥပျတေ တတ် တုစ္ဆံ ယစ္စောတ္ထာသျတိ တဒ် ဂေါ်ရဝါနွိတံ; ယဒ် ဥပျတေ တန္နိရ္ဗ္ဗလံ ယစ္စောတ္ထာသျတိ တတ် ၑက္တိယုက္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 yad upyatE tat tucchaM yaccOtthAsyati tad gauravAnvitaM; yad upyatE tannirbbalaM yaccOtthAsyati tat zaktiyuktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:43
13 अन्तरसन्दर्भाः  

tadaanii.m dhaarmmikalokaa.h sve.saa.m pituu raajye bhaaskara_iva tejasvino bhavi.syanti| "srotu.m yasya "srutii aasaate, ma "s.r.nuyaat|


tato yii"su.h pratyavaadiit naaha.m bhuutagrasta.h kintu nijataata.m sammanye tasmaad yuuya.m maam apamanyadhve|


ya"sce"svara.h prabhumutthaapitavaan sa sva"saktyaasmaanapyutthaapayi.syati|


prabho ryii"sukhrii.s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu.smaan prati bhuuyaat| tathaastu|


yadyapi sa durbbalatayaa kru"sa aaropyata tathaapii"svariiya"saktayaa jiivati; vayamapi tasmin durbbalaa bhavaama.h, tathaapi yu.smaan prati prakaa"sitaye"svariiya"saktyaa tena saha jiivi.syaama.h|


yato hetoraha.m khrii.s.ta.m tasya punarutthite rgu.na.m tasya du.hkhaanaa.m bhaagitva nca j naatvaa tasya m.rtyoraak.rti nca g.rhiitvaa


asmaaka.m jiivanasvaruupa.h khrii.s.to yadaa prakaa"si.syate tadaa tena saarddha.m yuuyamapi vibhavena prakaa"si.syadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्