Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 tata.h param anto bhavi.syati tadaanii.m sa sarvva.m "saasanam adhipatitva.m paraakrama nca luptvaa svapitarii"svare raajatva.m samarpayi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 ततः परम् अन्तो भविष्यति तदानीं स सर्व्वं शासनम् अधिपतित्वं पराक्रमञ्च लुप्त्वा स्वपितरीश्वरे राजत्वं समर्पयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ততঃ পৰম্ অন্তো ভৱিষ্যতি তদানীং স সৰ্ৱ্ৱং শাসনম্ অধিপতিৎৱং পৰাক্ৰমঞ্চ লুপ্ত্ৱা স্ৱপিতৰীশ্ৱৰে ৰাজৎৱং সমৰ্পযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ততঃ পরম্ অন্তো ভৱিষ্যতি তদানীং স সর্ৱ্ৱং শাসনম্ অধিপতিৎৱং পরাক্রমঞ্চ লুপ্ত্ৱা স্ৱপিতরীশ্ৱরে রাজৎৱং সমর্পযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တတး ပရမ် အန္တော ဘဝိၐျတိ တဒါနီံ သ သရွွံ ၑာသနမ် အဓိပတိတွံ ပရာကြမဉ္စ လုပ္တွာ သွပိတရီၑွရေ ရာဇတွံ သမရ္ပယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tataH param antO bhaviSyati tadAnIM sa sarvvaM zAsanam adhipatitvaM parAkramanjca luptvA svapitarIzvarE rAjatvaM samarpayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:24
22 अन्तरसन्दर्भाः  

mannamaheto.h sarvve janaa yu.smaan .rृtiiyi.syante, kintu ya.h "se.sa.m yaavad dhairyya.m gh.rtvaa sthaasyati, sa traayi.syate|


pitraa mayi sarvvaa.ni samarpitaani, pitara.m vinaa kopi putra.m na jaanaati, yaan prati putre.na pitaa prakaa"syate taan vinaa putraad anya.h kopi pitara.m na jaanaati|


kintu ya.h ka"scit "se.sa.m yaavad dhairyyamaa"srayate, saeva paritraayi.syate|


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


pitraa sarvvaa.ni mayi samarpitaani pitara.m vinaa kopi putra.m na jaanaati ki nca putra.m vinaa yasmai janaaya putrasta.m prakaa"sitavaan ta nca vinaa kopi pitara.m na jaanaati|


yadaa "saitaan ta.m parahaste.su samarpayitu.m "simona.h putrasya ii.skaariyotiyasya yihuudaa anta.hkara.ne kuprav.rtti.m samaarpayat,


pitaa putre sneha.m k.rtvaa tasya haste sarvvaa.ni samarpitavaan|


yato.asmaaka.m prabhunaa yii"sukhrii.s.tene"svarasya yat prema tasmaad asmaaka.m viccheda.m janayitu.m m.rtyu rjiivana.m vaa divyaduutaa vaa balavanto mukhyaduutaa vaa varttamaano vaa bhavi.syan kaalo vaa uccapada.m vaa niicapada.m vaapara.m kimapi s.r.s.tavastu


sarvvadaa sarvvavi.saye.asmatprabho yii"so.h khrii.s.tasya naamnaa taatam ii"svara.m dhanya.m vadata|


yuuya nca tena puur.naa bhavatha yata.h sa sarvve.saa.m raajatvakartt.rtvapadaanaa.m muurddhaasti,


ki nca tena raajatvakartt.rtvapadaani nistejaa.msi k.rtvaa paraajitaan ripuuniva pragalbhatayaa sarvve.saa.m d.r.s.tigocare hrepitavaan|


sa ii"svara.h saccidaananda.h, advitiiyasamraa.t, raaj naa.m raajaa, prabhuunaa.m prabhu.h,


sarvve.saam antimakaala upasthitastasmaad yuuya.m subuddhaya.h praarthanaartha.m jaagrata"sca bhavata|


yato .anena prakaare.naasmaaka.m prabhostraat.r ryii"sukhrii.s.tasyaanantaraajyasya prave"sena yuuya.m sukalena yojayi.syadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्