Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 m.rtyuda"saata.h khrii.s.ta utthaapita iti vaarttaa yadi tamadhi gho.syate tarhi m.rtalokaanaam utthiti rnaastiiti vaag yu.smaaka.m madhye kai"scit kuta.h kathyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 मृत्युदशातः ख्रीष्ट उत्थापित इति वार्त्ता यदि तमधि घोष्यते तर्हि मृतलोकानाम् उत्थिति र्नास्तीति वाग् युष्माकं मध्ये कैश्चित् कुतः कथ्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 মৃত্যুদশাতঃ খ্ৰীষ্ট উত্থাপিত ইতি ৱাৰ্ত্তা যদি তমধি ঘোষ্যতে তৰ্হি মৃতলোকানাম্ উত্থিতি ৰ্নাস্তীতি ৱাগ্ যুষ্মাকং মধ্যে কৈশ্চিৎ কুতঃ কথ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 মৃত্যুদশাতঃ খ্রীষ্ট উত্থাপিত ইতি ৱার্ত্তা যদি তমধি ঘোষ্যতে তর্হি মৃতলোকানাম্ উত্থিতি র্নাস্তীতি ৱাগ্ যুষ্মাকং মধ্যে কৈশ্চিৎ কুতঃ কথ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 မၖတျုဒၑာတး ခြီၐ္ဋ ဥတ္ထာပိတ ဣတိ ဝါရ္တ္တာ ယဒိ တမဓိ ဃောၐျတေ တရှိ မၖတလောကာနာမ် ဥတ္ထိတိ ရ္နာသ္တီတိ ဝါဂ် ယုၐ္မာကံ မဓျေ ကဲၑ္စိတ် ကုတး ကထျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 mRtyudazAtaH khrISTa utthApita iti vArttA yadi tamadhi ghOSyatE tarhi mRtalOkAnAm utthiti rnAstIti vAg yuSmAkaM madhyE kaizcit kutaH kathyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:12
7 अन्तरसन्दर्भाः  

tadaa "sma"saanaad utthaanasya kathaa.m "srutvaa kecid upaahaman, kecidavadan enaa.m kathaa.m punarapi tvatta.h "sro.syaama.h|


yata.h siduukilokaa utthaana.m svargiiyaduutaa aatmaana"sca sarvve.saam ete.saa.m kamapi na manyante, kintu phiruu"sina.h sarvvam a"ngiikurvvanti|


ii"svaro m.rtaan utthaapayi.syatiiti vaakya.m yu.smaaka.m nika.te.asambhava.m kuto bhavet?


ataeva mayaa bhavet tai rvaa bhavet asmaabhistaad.r"sii vaarttaa gho.syate saiva ca yu.smaabhi rvi"svaasena g.rhiitaa|


sa svaya.m yu.smaakam anta.hkara.naani saantvayatu sarvvasmin sadvaakye satkarmma.ni ca susthiriikarotu ca|


m.rtaanaa.m punarutthiti rvyatiiteti vadantau ke.saa ncid vi"svaasam utpaa.tayata"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्