Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 sarvve yat "sik.saa.m saantvanaa nca labhante tadartha.m yuuya.m sarvve paryyaaye.ne"svariiyaade"sa.m kathayitu.m "saknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 सर्व्वे यत् शिक्षां सान्त्वनाञ्च लभन्ते तदर्थं यूयं सर्व्वे पर्य्यायेणेश्वरीयादेशं कथयितुं शक्नुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 সৰ্ৱ্ৱে যৎ শিক্ষাং সান্ত্ৱনাঞ্চ লভন্তে তদৰ্থং যূযং সৰ্ৱ্ৱে পৰ্য্যাযেণেশ্ৱৰীযাদেশং কথযিতুং শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 সর্ৱ্ৱে যৎ শিক্ষাং সান্ত্ৱনাঞ্চ লভন্তে তদর্থং যূযং সর্ৱ্ৱে পর্য্যাযেণেশ্ৱরীযাদেশং কথযিতুং শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 သရွွေ ယတ် ၑိက္ၐာံ သာန္တွနာဉ္စ လဘန္တေ တဒရ္ထံ ယူယံ သရွွေ ပရျျာယေဏေၑွရီယာဒေၑံ ကထယိတုံ ၑက္နုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 sarvvE yat zikSAM sAntvanAnjca labhantE tadarthaM yUyaM sarvvE paryyAyENEzvarIyAdEzaM kathayituM zaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:31
17 अन्तरसन्दर्भाः  

yu.smaaka.m sthairyyakara.naartha.m yu.smabhya.m ki ncitparamaarthadaanadaanaaya yu.smaan saak.saat karttu.m madiiyaa vaa nchaa|


tathaapi samitau paropade"saartha.m mayaa kathitaani pa nca vaakyaani vara.m na ca lak.sa.m parabhaa.siiyaani vaakyaani|


kintu yo jana ii"svariiyaade"sa.m kathayati sa pare.saa.m ni.s.thaayai hitopade"saaya saantvanaayai ca bhaa.sate|


kintu tatraapare.na kenacit janene"svariiyaade"se labdhe prathamena kathanaat nivarttitavya.m|


ii"svariiyaade"savakt.r.naa.m manaa.msi te.saam adhiinaani bhavanti|


atastaa yadi kimapi jij naasante tarhi gehe.su patiin p.rcchantu yata.h samitimadhye yo.sitaa.m kathaakathana.m nindaniiya.m|


yato vayam ii"svaraat saantvanaa.m praapya tayaa saantvanayaa yat sarvvavidhakli.s.taan lokaan saantvayitu.m "saknuyaama tadartha.m so.asmaaka.m sarvvakle"sasamaye.asmaan saantvayati|


yuuya.m yad asmaakam avasthaa.m jaaniitha yu.smaaka.m manaa.msi ca yat saantvanaa.m labhante tadarthamevaaha.m yu.smaaka.m sannidhi.m ta.m pre.sitavaana|


phalata.h puur.nabuddhiruupadhanabhogaaya premnaa sa.myuktaanaa.m te.saa.m manaa.msi yat piturii"svarasya khrii.s.tasya ca niguu.dhavaakyasya j naanaartha.m saantvanaa.m praapnuyurityarthamaha.m yate|


ataeva yuuya.m yadvat kurutha tadvat paraspara.m saantvayata susthiriikurudhva nca|


he bhraatara.h, yu.smaan vinayaamahe yuuyam avihitaacaari.no lokaan bhartsayadhva.m, k.sudramanasa.h saantvayata, durbbalaan upakuruta, sarvvaan prati sahi.s.navo bhavata ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्