Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 ataeva tat parabhaa.saabhaa.sa.na.m avi"scaasina.h prati cihnaruupa.m bhavati na ca vi"svaasina.h prati; kintvii"svariiyaade"sakathana.m naavi"svaasina.h prati tad vi"svaasina.h pratyeva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 अतएव तत् परभाषाभाषणं अविश्चासिनः प्रति चिह्नरूपं भवति न च विश्वासिनः प्रति; किन्त्वीश्वरीयादेशकथनं नाविश्वासिनः प्रति तद् विश्वासिनः प्रत्येव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অতএৱ তৎ পৰভাষাভাষণং অৱিশ্চাসিনঃ প্ৰতি চিহ্নৰূপং ভৱতি ন চ ৱিশ্ৱাসিনঃ প্ৰতি; কিন্ত্ৱীশ্ৱৰীযাদেশকথনং নাৱিশ্ৱাসিনঃ প্ৰতি তদ্ ৱিশ্ৱাসিনঃ প্ৰত্যেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অতএৱ তৎ পরভাষাভাষণং অৱিশ্চাসিনঃ প্রতি চিহ্নরূপং ভৱতি ন চ ৱিশ্ৱাসিনঃ প্রতি; কিন্ত্ৱীশ্ৱরীযাদেশকথনং নাৱিশ্ৱাসিনঃ প্রতি তদ্ ৱিশ্ৱাসিনঃ প্রত্যেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အတဧဝ တတ် ပရဘာၐာဘာၐဏံ အဝိၑ္စာသိနး ပြတိ စိဟ္နရူပံ ဘဝတိ န စ ဝိၑွာသိနး ပြတိ; ကိန္တွီၑွရီယာဒေၑကထနံ နာဝိၑွာသိနး ပြတိ တဒ် ဝိၑွာသိနး ပြတျေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 ataEva tat parabhASAbhASaNaM avizcAsinaH prati cihnarUpaM bhavati na ca vizvAsinaH prati; kintvIzvarIyAdEzakathanaM nAvizvAsinaH prati tad vizvAsinaH pratyEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:22
6 अन्तरसन्दर्भाः  

ki nca ye pratye.syanti tairiid.rg aa"scaryya.m karmma prakaa"sayi.syate te mannaamnaa bhuutaan tyaajayi.syanti bhaa.saa anyaa"sca vadi.syanti|


tarhi yadaa prabhu.m naapek.si.syate yasmin k.sa.ne so.acetana"sca sthaasyati tasminneva k.sa.ne tasya prabhuraagatya ta.m padabhra.s.ta.m k.rtvaa vi"svaasahiinai.h saha tasya a.m"sa.m niruupayi.syati|


yuuya.m premaacara.ne prayatadhvam aatmikaan daayaanapi vi"se.sata ii"svariiyaade"sakathanasaamarthya.m praaptu.m ce.s.tadhva.m|


apara.m saa vyavasthaa dhaarmmikasya viruddhaa na bhavati kintvadhaarmmiko .avaadhyo du.s.ta.h paapi.s.tho .apavitro .a"suci.h pit.rhantaa maat.rhantaa narahantaa


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्