Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 ataeva parabhaa.saavaadii yad arthakaro.api bhavet tat praarthayataa.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अतएव परभाषावादी यद् अर्थकरोऽपि भवेत् तत् प्रार्थयतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অতএৱ পৰভাষাৱাদী যদ্ অৰ্থকৰোঽপি ভৱেৎ তৎ প্ৰাৰ্থযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অতএৱ পরভাষাৱাদী যদ্ অর্থকরোঽপি ভৱেৎ তৎ প্রার্থযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အတဧဝ ပရဘာၐာဝါဒီ ယဒ် အရ္ထကရော'ပိ ဘဝေတ် တတ် ပြာရ္ထယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 ataEva parabhASAvAdI yad arthakarO'pi bhavEt tat prArthayatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:13
11 अन्तरसन्दर्भाः  

ato hetoraha.m yu.smaan vacmi, praarthanaakaale yadyadaakaa.mk.si.syadhve tattadava"sya.m praapsyatha, ittha.m vi"svasita, tata.h praapsyatha|


pa"scaad ime kiyatya.h striya"sca yii"so rmaataa mariyam tasya bhraatara"scaite sarvva ekacittiibhuuta satata.m vinayena vinayena praarthayanta|


tatastau tat sthaanam upasthaaya lokaa yathaa pavitram aatmaana.m praapnuvanti tadartha.m praarthayetaa.m|


anyasmai du.hsaadhyasaadhana"saktiranyasmai ce"svariiyaade"sa.h, anyasmai caatimaanu.sikasyaade"sasya vicaarasaamarthyam, anyasmai parabhaa.saabhaa.sa.na"saktiranyasmai ca bhaa.saarthabhaa.sa.nasaamarya.m diiyate|


sarvve kim anaamayakara.na"saktiyuktaa.h? sarvve ki.m parabhaa.saavaadina.h? sarvve vaa ki.m parabhaa.saarthaprakaa"sakaa.h?


tasmaad aatmikadaayalipsavo yuuya.m samite rni.s.thaartha.m praaptabahuvaraa bhavitu.m yatadhva.m,


yadyaha.m parabhaa.sayaa prarthanaa.m kuryyaa.m tarhi madiiya aatmaa praarthayate, kintu mama buddhi rni.sphalaa ti.s.thati|


he bhraatara.h, sammilitaanaa.m yu.smaakam ekena giitam anyenopade"so.anyena parabhaa.saanyena ai"svarikadar"sanam anyenaarthabodhaka.m vaakya.m labhyate kimetat? sarvvameva parani.s.thaartha.m yu.smaabhi.h kriyataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्