Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 13:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 adharmme na tu.syati satya eva santu.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अधर्म्मे न तुष्यति सत्य एव सन्तुष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অধৰ্ম্মে ন তুষ্যতি সত্য এৱ সন্তুষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অধর্ম্মে ন তুষ্যতি সত্য এৱ সন্তুষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အဓရ္မ္မေ န တုၐျတိ သတျ ဧဝ သန္တုၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 adharmmE na tuSyati satya Eva santuSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 13:6
27 अन्तरसन्दर्भाः  

yadi ca kadaacit tanme.sodde"sa.m lamate, tarhi yu.smaanaha.m satya.m kathayaami, so.avipathagaamibhya ekona"satame.sebhyopi tadekahetoradhikam aahlaadate|


tena te tu.s.taastasmai mudraa.m daatu.m pa.na.m cakru.h|


ye janaa etaad.r"sa.m karmma kurvvanti taeva m.rtiyogyaa ii"svarasya vicaaramiid.r"sa.m j naatvaapi ta etaad.r"sa.m karmma svaya.m kurvvanti kevalamiti nahi kintu taad.r"sakarmmakaari.su loke.svapi priiyante|


apara nca yu.smaaka.m prema kaapa.tyavarjita.m bhavatu yad abhadra.m tad .rtiiyadhva.m yacca bhadra.m tasmin anurajyadhvam|


ki.m bahunaa? kaapa.tyaat saralabhaavaad vaa bhavet, yena kenacit prakaare.na khrii.s.tasya gho.sa.naa bhavatiityasmin aham aanandaamyaanandi.syaami ca|


yati vaaraan yu.smaaka.m smaraami tati vaaraan aa prathamaad adya yaavad


yato.aneke vipathe caranti te ca khrii.s.tasya kru"sasya "satrava iti puraa mayaa puna.h puna.h kathitam adhunaapi rudataa mayaa kathyate|


yato yaavanto maanavaa.h satyadharmme na vi"svasyaadharmme.na tu.syanti tai.h sarvvai rda.n.dabhaajanai rbhavitavya.m|


vaya.m pit.rto yaam aaj naa.m praaptavantastadanusaare.na tava kecid aatmajaa.h satyamatam aacarantyetasya pramaa.na.m praapyaaha.m bh.r"sam aananditavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्