Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 anyasmai tenaivaatmanaa vi"svaasa.h, anyasmai tenaivaatmanaa svaasthyadaana"sakti.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अन्यस्मै तेनैवात्मना विश्वासः, अन्यस्मै तेनैवात्मना स्वास्थ्यदानशक्तिः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অন্যস্মৈ তেনৈৱাত্মনা ৱিশ্ৱাসঃ, অন্যস্মৈ তেনৈৱাত্মনা স্ৱাস্থ্যদানশক্তিঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অন্যস্মৈ তেনৈৱাত্মনা ৱিশ্ৱাসঃ, অন্যস্মৈ তেনৈৱাত্মনা স্ৱাস্থ্যদানশক্তিঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အနျသ္မဲ တေနဲဝါတ္မနာ ဝိၑွာသး, အနျသ္မဲ တေနဲဝါတ္မနာ သွာသ္ထျဒါနၑက္တိး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 anyasmai tEnaivAtmanA vizvAsaH, anyasmai tEnaivAtmanA svAsthyadAnazaktiH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:9
21 अन्तरसन्दर्भाः  

aamayagrastaan svasthaan kuruta, ku.s.thina.h pari.skuruta, m.rtalokaan jiivayata, bhuutaan tyaajayata, vinaa muulya.m yuuyam alabhadhva.m vinaiva muulya.m vi"sraa.nayata|


tato yii"sustaanuvaaca, yu.smaanaha.m satya.m vadaami, yadi yuuyamasandigdhaa.h pratiitha, tarhi yuuyamapi kevalo.dumvarapaadapa.m pratiittha.m karttu.m "sak.syatha, tanna, tva.m calitvaa saagare pateti vaakya.m yu.smaabhirasmina "saile proktepi tadaiva tad gha.ti.syate|


apara.m tai.h sarpe.su dh.rte.su praa.nanaa"sakavastuni piite ca te.saa.m kaapi k.sati rna bhavi.syati; rogi.naa.m gaatre.su karaarpite te.arogaa bhavi.syanti ca|


evamanekaan bhuutaa.m"sca tyaajitavantastathaa tailena marddayitvaa bahuun janaanarogaanakaar.su.h|


tannagarasthaan rogi.na.h svasthaan kari.syatha, ii"svariiya.m raajya.m yu.smaakam antikam aagamat kathaametaa nca pracaarayi.syatha|


apara nca ii"svariiyaraajyasya susa.mvaada.m prakaa"sayitum rogi.naamaarogya.m karttu nca prera.nakaale taan jagaada|


phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;


pitarasya gamanaagamanaabhyaa.m kenaapi prakaare.na tasya chaayaa kasmi.m"scijjane lagi.syatiityaa"sayaa lokaa rogi.na.h "sivikayaa kha.tvayaa caaniiya pathi pathi sthaapitavanta.h|


kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|


sarvve kim anaamayakara.na"saktiyuktaa.h? sarvve ki.m parabhaa.saavaadina.h? sarvve vaa ki.m parabhaa.saarthaprakaa"sakaa.h?


apara nca yadyaham ii"svariiyaade"saa.dhya.h syaa.m sarvvaa.ni guptavaakyaani sarvvavidyaa nca jaaniiyaa.m puur.navi"svaasa.h san "sailaan sthaanaantariikarttu.m "saknuyaa nca kintu yadi premahiino bhaveya.m tarhyaga.naniiya eva bhavaami|


vi"svaasakaara.naadeva samabhaa.si mayaa vaca.h| iti yathaa "saastre likhita.m tathaivaasmaabhirapi vi"svaasajanakam aatmaana.m praapya vi"svaasa.h kriyate tasmaacca vacaa.msi bhaa.syante|


yuuyam anugrahaad vi"svaasena paritraa.na.m praaptaa.h, tacca yu.smanmuulaka.m nahi kintvii"svarasyaiva daana.m,


vi"svaasaat te raajyaani va"siik.rtavanto dharmmakarmmaa.ni saadhitavanta.h pratij naanaa.m phala.m labdhavanta.h si.mhaanaa.m mukhaani ruddhavanto


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्