Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 sarvve kim anaamayakara.na"saktiyuktaa.h? sarvve ki.m parabhaa.saavaadina.h? sarvve vaa ki.m parabhaa.saarthaprakaa"sakaa.h?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 सर्व्वे किम् अनामयकरणशक्तियुक्ताः? सर्व्वे किं परभाषावादिनः? सर्व्वे वा किं परभाषार्थप्रकाशकाः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 সৰ্ৱ্ৱে কিম্ অনামযকৰণশক্তিযুক্তাঃ? সৰ্ৱ্ৱে কিং পৰভাষাৱাদিনঃ? সৰ্ৱ্ৱে ৱা কিং পৰভাষাৰ্থপ্ৰকাশকাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 সর্ৱ্ৱে কিম্ অনামযকরণশক্তিযুক্তাঃ? সর্ৱ্ৱে কিং পরভাষাৱাদিনঃ? সর্ৱ্ৱে ৱা কিং পরভাষার্থপ্রকাশকাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 သရွွေ ကိမ် အနာမယကရဏၑက္တိယုက္တား? သရွွေ ကိံ ပရဘာၐာဝါဒိနး? သရွွေ ဝါ ကိံ ပရဘာၐာရ္ထပြကာၑကား?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 sarvvE kim anAmayakaraNazaktiyuktAH? sarvvE kiM parabhASAvAdinaH? sarvvE vA kiM parabhASArthaprakAzakAH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:30
5 अन्तरसन्दर्भाः  

anyasmai du.hsaadhyasaadhana"saktiranyasmai ce"svariiyaade"sa.h, anyasmai caatimaanu.sikasyaade"sasya vicaarasaamarthyam, anyasmai parabhaa.saabhaa.sa.na"saktiranyasmai ca bhaa.saarthabhaa.sa.nasaamarya.m diiyate|


kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|


sarvve ki.m preritaa.h? sarvve kim ii"svariiyaade"savaktaara.h? sarvve kim upade.s.taara.h? sarvve ki.m citrakaaryyasaadhakaa.h?


anyasmai tenaivaatmanaa vi"svaasa.h, anyasmai tenaivaatmanaa svaasthyadaana"sakti.h,


ataeva parabhaa.saavaadii yad arthakaro.api bhavet tat praarthayataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्