Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 yuuya nca khrii.s.tasya "sariira.m, yu.smaakam ekaika"sca tasyaikaikam a"nga.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 यूयञ्च ख्रीष्टस्य शरीरं, युष्माकम् एकैकश्च तस्यैकैकम् अङ्गं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যূযঞ্চ খ্ৰীষ্টস্য শৰীৰং, যুষ্মাকম্ একৈকশ্চ তস্যৈকৈকম্ অঙ্গং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যূযঞ্চ খ্রীষ্টস্য শরীরং, যুষ্মাকম্ একৈকশ্চ তস্যৈকৈকম্ অঙ্গং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယူယဉ္စ ခြီၐ္ဋသျ ၑရီရံ, ယုၐ္မာကမ် ဧကဲကၑ္စ တသျဲကဲကမ် အင်္ဂံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yUyanjca khrISTasya zarIraM, yuSmAkam Ekaikazca tasyaikaikam aggaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:27
14 अन्तरसन्दर्भाः  

tadvadasmaaka.m bahutve.api sarvve vaya.m khrii.s.te eka"sariiraa.h parasparam a"ngapratya"ngatvena bhavaama.h|


ta.m pratii"svarasyecchayaahuuto yii"sukhrii.s.tasya prerita.h paula.h sosthininaamaa bhraataa ca patra.m likhati|


vaya.m bahava.h santo.apyekapuupasvaruupaa ekavapu.hsvaruupaa"sca bhavaama.h, yato vaya.m sarvva ekapuupasya sahabhaagina.h|


deha eka.h sannapi yadvad bahva"ngayukto bhavati, tasyaikasya vapu.so .a"ngaanaa.m bahutvena yadvad eka.m vapu rbhavati, tadvat khrii.s.ta.h|


tasmaad ekasyaa"ngasya pii.daayaa.m jaataayaa.m sarvvaa.nya"ngaani tena saha pii.dyante, ekasya samaadare jaate ca sarvvaa.ni tena saha sa.mh.r.syanti|


yu.smaaka.m yaani "sariiraa.ni taani khrii.s.tasyaa"ngaaniiti ki.m yuuya.m na jaaniitha? ata.h khrii.s.tasya yaanya"ngaani taani mayaapah.rtya ve"syaayaa a"ngaani ki.m kaari.syante? tanna bhavatu|


sarvve.saam uparyyupari niyuktavaa.m"sca saiva "saktirasmaasvapi tena prakaa"syate|


yaavad vaya.m sarvve vi"svaasasye"svaraputravi.sayakasya tattvaj naanasya caikya.m sampuur.na.m puru.sartha ncaarthata.h khrii.s.tasya sampuur.naparimaa.nasya sama.m parimaa.na.m na praapnumastaavat


yata.h khrii.s.to yadvat samite rmuurddhaa "sariirasya traataa ca bhavati tadvat svaamii yo.sito muurddhaa|


yato vaya.m tasya "sariirasyaa"ngaani maa.msaasthiini ca bhavaama.h|


sa eva samitiruupaayaastano rmuurddhaa ki nca sarvvavi.saye sa yad agriyo bhavet tadartha.m sa eva m.rtaanaa.m madhyaat prathamata utthito.agra"sca|


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


sandhibhi.h "siraabhi"scopak.rta.m sa.myukta nca k.rtsna.m "sariira.m yasmaat muurddhata ii"svariiyav.rddhi.m praapnoti ta.m muurddhaana.m na dhaarayati tena maanavena yu.smatta.h phalaapahara.na.m naanujaaniita|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्