Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 k.rtsna.m "sariira.m yadi dar"sanendriya.m bhavet tarhi "srava.nendriya.m kutra sthaasyati? tat k.rtsna.m yadi vaa "srava.nendriya.m bhavet tarhi ghra.nendriya.m kutra sthaasyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 कृत्स्नं शरीरं यदि दर्शनेन्द्रियं भवेत् तर्हि श्रवणेन्द्रियं कुत्र स्थास्यति? तत् कृत्स्नं यदि वा श्रवणेन्द्रियं भवेत् तर्हि घ्रणेन्द्रियं कुत्र स्थास्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কৃৎস্নং শৰীৰং যদি দৰ্শনেন্দ্ৰিযং ভৱেৎ তৰ্হি শ্ৰৱণেন্দ্ৰিযং কুত্ৰ স্থাস্যতি? তৎ কৃৎস্নং যদি ৱা শ্ৰৱণেন্দ্ৰিযং ভৱেৎ তৰ্হি ঘ্ৰণেন্দ্ৰিযং কুত্ৰ স্থাস্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কৃৎস্নং শরীরং যদি দর্শনেন্দ্রিযং ভৱেৎ তর্হি শ্রৱণেন্দ্রিযং কুত্র স্থাস্যতি? তৎ কৃৎস্নং যদি ৱা শ্রৱণেন্দ্রিযং ভৱেৎ তর্হি ঘ্রণেন্দ্রিযং কুত্র স্থাস্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကၖတ္သ္နံ ၑရီရံ ယဒိ ဒရ္ၑနေန္ဒြိယံ ဘဝေတ် တရှိ ၑြဝဏေန္ဒြိယံ ကုတြ သ္ထာသျတိ? တတ် ကၖတ္သ္နံ ယဒိ ဝါ ၑြဝဏေန္ဒြိယံ ဘဝေတ် တရှိ ဃြဏေန္ဒြိယံ ကုတြ သ္ထာသျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kRtsnaM zarIraM yadi darzanEndriyaM bhavEt tarhi zravaNEndriyaM kutra sthAsyati? tat kRtsnaM yadi vA zravaNEndriyaM bhavEt tarhi ghraNEndriyaM kutra sthAsyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:17
8 अन्तरसन्दर्भाः  

"srotra.m vaa yadi vadet naaha.m nayana.m tasmaat "sariirasyaa.m"so naasmiiti tarhyanena "sariiraat tasya viyogo na bhavati|


kintvidaaniim ii"svare.na yathaabhila.sita.m tathaivaa"ngapratya"ngaanaam ekaika.m "sariire sthaapita.m|


ataeva tvayaa mama prayojana.m naastiiti vaaca.m paa.ni.m vaditu.m nayana.m na "saknoti, tathaa yuvaabhyaa.m mama prayojana.m naastiiti muurddhaa cara.nau vaditu.m na "saknoti.h;


sarvve ki.m preritaa.h? sarvve kim ii"svariiyaade"savaktaara.h? sarvve kim upade.s.taara.h? sarvve ki.m citrakaaryyasaadhakaa.h?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्