Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 deha eka.h sannapi yadvad bahva"ngayukto bhavati, tasyaikasya vapu.so .a"ngaanaa.m bahutvena yadvad eka.m vapu rbhavati, tadvat khrii.s.ta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 देह एकः सन्नपि यद्वद् बह्वङ्गयुक्तो भवति, तस्यैकस्य वपुषो ऽङ्गानां बहुत्वेन यद्वद् एकं वपु र्भवति, तद्वत् ख्रीष्टः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 দেহ একঃ সন্নপি যদ্ৱদ্ বহ্ৱঙ্গযুক্তো ভৱতি, তস্যৈকস্য ৱপুষো ঽঙ্গানাং বহুৎৱেন যদ্ৱদ্ একং ৱপু ৰ্ভৱতি, তদ্ৱৎ খ্ৰীষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 দেহ একঃ সন্নপি যদ্ৱদ্ বহ্ৱঙ্গযুক্তো ভৱতি, তস্যৈকস্য ৱপুষো ঽঙ্গানাং বহুৎৱেন যদ্ৱদ্ একং ৱপু র্ভৱতি, তদ্ৱৎ খ্রীষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဒေဟ ဧကး သန္နပိ ယဒွဒ် ဗဟွင်္ဂယုက္တော ဘဝတိ, တသျဲကသျ ဝပုၐော 'င်္ဂါနာံ ဗဟုတွေန ယဒွဒ် ဧကံ ဝပု ရ္ဘဝတိ, တဒွတ် ခြီၐ္ဋး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 dEha EkaH sannapi yadvad bahvaggayuktO bhavati, tasyaikasya vapuSO 'ggAnAM bahutvEna yadvad EkaM vapu rbhavati, tadvat khrISTaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:12
16 अन्तरसन्दर्भाः  

vaya.m bahava.h santo.apyekapuupasvaruupaa ekavapu.hsvaruupaa"sca bhavaama.h, yato vaya.m sarvva ekapuupasya sahabhaagina.h|


yuuya nca khrii.s.tasya "sariira.m, yu.smaakam ekaika"sca tasyaikaikam a"nga.m|


parantvibraahiime tasya santaanaaya ca pratij naa.h prati "su"sruvire tatra santaana"sabda.m bahuvacanaantam abhuutvaa tava santaanaayetyekavacanaanta.m babhuuva sa ca santaana.h khrii.s.ta eva|


sarvve.saam uparyyupari niyuktavaa.m"sca saiva "saktirasmaasvapi tena prakaa"syate|


yaavad vaya.m sarvve vi"svaasasye"svaraputravi.sayakasya tattvaj naanasya caikya.m sampuur.na.m puru.sartha ncaarthata.h khrii.s.tasya sampuur.naparimaa.nasya sama.m parimaa.na.m na praapnumastaavat


yuuyam eka"sariiraa ekaatmaana"sca tadvad aahvaanena yuuyam ekapratyaa"saapraaptaye samaahuutaa.h|


yata.h khrii.s.to yadvat samite rmuurddhaa "sariirasya traataa ca bhavati tadvat svaamii yo.sito muurddhaa|


yato vaya.m tasya "sariirasyaa"ngaani maa.msaasthiini ca bhavaama.h|


sa eva samitiruupaayaastano rmuurddhaa ki nca sarvvavi.saye sa yad agriyo bhavet tadartha.m sa eva m.rtaanaa.m madhyaat prathamata utthito.agra"sca|


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


sandhibhi.h "siraabhi"scopak.rta.m sa.myukta nca k.rtsna.m "sariira.m yasmaat muurddhata ii"svariiyav.rddhi.m praapnoti ta.m muurddhaana.m na dhaarayati tena maanavena yu.smatta.h phalaapahara.na.m naanujaaniita|


yasyaa.h praaptaye yuuyam ekasmin "sariire samaahuutaa abhavata se"svariiyaa "saanti ryu.smaaka.m manaa.msyadhiti.s.thatu yuuya nca k.rtaj naa bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्