Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 ekenaadvitiiyenaatmanaa yathaabhilaa.sam ekaikasmai janaayaikaika.m daana.m vitarataa taani sarvvaa.ni saadhyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 एकेनाद्वितीयेनात्मना यथाभिलाषम् एकैकस्मै जनायैकैकं दानं वितरता तानि सर्व्वाणि साध्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 একেনাদ্ৱিতীযেনাত্মনা যথাভিলাষম্ একৈকস্মৈ জনাযৈকৈকং দানং ৱিতৰতা তানি সৰ্ৱ্ৱাণি সাধ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 একেনাদ্ৱিতীযেনাত্মনা যথাভিলাষম্ একৈকস্মৈ জনাযৈকৈকং দানং ৱিতরতা তানি সর্ৱ্ৱাণি সাধ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဧကေနာဒွိတီယေနာတ္မနာ ယထာဘိလာၐမ် ဧကဲကသ္မဲ ဇနာယဲကဲကံ ဒါနံ ဝိတရတာ တာနိ သရွွာဏိ သာဓျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 EkEnAdvitIyEnAtmanA yathAbhilASam Ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:11
18 अन्तरसन्दर्भाः  

he pita.h, ittha.m bhavet yata ida.m tvad.r.s.taavuttama.m|


svecchayaa nijadravyavyavahara.na.m ki.m mayaa na karttavya.m? mama daat.rtvaat tvayaa kim iir.syaad.r.s.ti.h kriyate?


tadaa yohan pratyavocad ii"svare.na na datte kopi manuja.h kimapi praaptu.m na "saknoti|


sadaagatiryaa.m di"samicchati tasyaameva di"si vaati, tva.m tasya svana.m "su.no.si kintu sa kuta aayaati kutra yaati vaa kimapi na jaanaasi tadvaad aatmana.h sakaa"saat sarvve.saa.m manujaanaa.m janma bhavati|


vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya.m ya.m icchati ta.m ta.m sajiiva.m karoti|


asmaad ii"svaraanugrahe.na vi"se.sa.m vi"se.sa.m daanam asmaasu praapte.su satsu kopi yadi bhavi.syadvaakya.m vadati tarhi pratyayasya parimaa.naanusaarata.h sa tad vadatu;


ata.h sa yam anugrahiitum icchati tamevaanug.rhlaati, ya nca nigrahiitum icchati ta.m nig.rhlaati|


kintvidaaniim ii"svare.na yathaabhila.sita.m tathaivaa"ngapratya"ngaanaam ekaika.m "sariire sthaapita.m|


saadhanaani bahuvidhaani kintu sarvve.su sarvvasaadhaka ii"svara eka.h|


ekaiko jana.h parame"svaraallabdha.m yad bhajate yasyaa ncaavasthaayaam ii"svare.naahvaayi tadanusaare.naivaacaratu tadaha.m sarvvasamaajasthaan aadi"saami|


yato mamaavastheva sarvvamaanavaanaamavasthaa bhavatviti mama vaa nchaa kintvii"svaraad ekenaiko varo.anyena caanyo vara itthamekaikena svakiiyavaro labdha.h|


vayam aparimitena na "slaaghi.syaamahe kintvii"svare.na svarajjvaa yu.smadde"sagaami yat parimaa.nam asmadartha.m niruupita.m tenaiva "slaaghi.syaamahe|


puurvva.m khrii.s.te vi"svaasino ye vayam asmatto yat tasya mahimna.h pra"sa.msaa jaayate,


kintu khrii.s.tasya daanaparimaa.naanusaaraad asmaakam ekaikasmai vi"se.so varo.adaayi|


apara.m lak.sa.nairadbhutakarmmabhi rvividha"saktiprakaa"sena nijecchaata.h pavitrasyaatmano vibhaagena ca yad ii"svare.na pramaa.niik.rtam abhuut|


tasya s.r.s.tavastuunaa.m madhye vaya.m yat prathamaphalasvaruupaa bhavaamastadartha.m sa svecchaata.h satyamatasya vaakyenaasmaan janayaamaasa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्