Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 pumaan ii"svarasya pratimuurtti.h pratiteja.hsvaruupa"sca tasmaat tena "siro naacchaadaniiya.m kintu siimantinii pu.msa.h pratibimbasvaruupaa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 पुमान् ईश्वरस्य प्रतिमूर्त्तिः प्रतितेजःस्वरूपश्च तस्मात् तेन शिरो नाच्छादनीयं किन्तु सीमन्तिनी पुंसः प्रतिबिम्बस्वरूपा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 পুমান্ ঈশ্ৱৰস্য প্ৰতিমূৰ্ত্তিঃ প্ৰতিতেজঃস্ৱৰূপশ্চ তস্মাৎ তেন শিৰো নাচ্ছাদনীযং কিন্তু সীমন্তিনী পুংসঃ প্ৰতিবিম্বস্ৱৰূপা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 পুমান্ ঈশ্ৱরস্য প্রতিমূর্ত্তিঃ প্রতিতেজঃস্ৱরূপশ্চ তস্মাৎ তেন শিরো নাচ্ছাদনীযং কিন্তু সীমন্তিনী পুংসঃ প্রতিবিম্বস্ৱরূপা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ပုမာန် ဤၑွရသျ ပြတိမူရ္တ္တိး ပြတိတေဇးသွရူပၑ္စ တသ္မာတ် တေန ၑိရော နာစ္ဆာဒနီယံ ကိန္တု သီမန္တိနီ ပုံသး ပြတိဗိမ္ဗသွရူပါ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 pumAn Izvarasya pratimUrttiH pratitEjaHsvarUpazca tasmAt tEna zirO nAcchAdanIyaM kintu sImantinI puMsaH pratibimbasvarUpA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:7
10 अन्तरसन्दर्भाः  

ekaikasya puru.sasyottamaa"ngasvaruupa.h khrii.s.ta.h, yo.sita"scottamaa"ngasvaruupa.h pumaan, khrii.s.tasya cottamaa"ngasvaruupa ii"svara.h|


anaacchaaditamastakaa yaa yo.sit tasyaa.h "sira.h mu.n.daniiyameva kintu yo.sita.h ke"sacchedana.m "siromu.n.dana.m vaa yadi lajjaajanaka.m bhavet tarhi tayaa sva"sira aacchaadyataa.m|


yadi ka"scit tiitasya tattva.m jij naasate tarhi sa mama sahabhaagii yu.smanmadhye sahakaarii ca, aparayo rbhraatrostattva.m vaa yadi jij naasate tarhi tau samitiinaa.m duutau khrii.s.tasya pratibimbau ceti tena j naayataa.m|


tayaa vaya.m pitaram ii"svara.m dhanya.m vadaama.h, tayaa ce"svarasya saad.r"sye s.r.s.taan maanavaan "sapaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्