Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 yu.smaabhi rna bhadraaya kintu kutsitaaya samaagamyate tasmaad etaani bhaa.samaa.nena mayaa yuuya.m na pra"sa.msaniiyaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 युष्माभि र्न भद्राय किन्तु कुत्सिताय समागम्यते तस्माद् एतानि भाषमाणेन मया यूयं न प्रशंसनीयाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যুষ্মাভি ৰ্ন ভদ্ৰায কিন্তু কুৎসিতায সমাগম্যতে তস্মাদ্ এতানি ভাষমাণেন মযা যূযং ন প্ৰশংসনীযাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যুষ্মাভি র্ন ভদ্রায কিন্তু কুৎসিতায সমাগম্যতে তস্মাদ্ এতানি ভাষমাণেন মযা যূযং ন প্রশংসনীযাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယုၐ္မာဘိ ရ္န ဘဒြာယ ကိန္တု ကုတ္သိတာယ သမာဂမျတေ တသ္မာဒ် ဧတာနိ ဘာၐမာဏေန မယာ ယူယံ န ပြၑံသနီယား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yuSmAbhi rna bhadrAya kintu kutsitAya samAgamyatE tasmAd EtAni bhASamANEna mayA yUyaM na prazaMsanIyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:17
14 अन्तरसन्दर्भाः  

"saastaa sadaacaari.naa.m bhayaprado nahi duraacaari.naameva bhayaprado bhavati; tva.m ki.m tasmaan nirbhayo bhavitum icchasi? tarhi satkarmmaacara, tasmaad ya"so lapsyase,


ekatra samaagatai ryu.smaabhi.h prabhaava.m bheाjya.m bhujyata iti nahi;


bhojanapaanaartha.m yu.smaaka.m ki.m ve"smaani na santi? yu.smaabhi rvaa kim ii"svarasya samiti.m tucchiik.rtya diinaa lokaa avaj naayante? ityanena mayaa ki.m vaktavya.m? yuuya.m ki.m mayaa pra"sa.msaniiyaa.h? etasmin yuuya.m na pra"sa.msaniiyaa.h|


ya"sca bubhuk.sita.h sa svag.rhe bhu"nktaa.m| da.n.dapraaptaye yu.smaabhi rna samaagamyataa.m| etadbhinna.m yad aade.s.tavya.m tad yu.smatsamiipaagamanakaale mayaadek.syate|


samitibhukte.su sarvve.su ekasmin sthaane militvaa parabhaa.saa.m bhaa.samaa.ne.su yadi j naanaakaa"nk.si.no.avi"svaasino vaa tatraagaccheyustarhi yu.smaan unmattaan ki.m na vadi.syanti?


he bhraatara.h, sammilitaanaa.m yu.smaakam ekena giitam anyenopade"so.anyena parabhaa.saanyena ai"svarikadar"sanam anyenaarthabodhaka.m vaakya.m labhyate kimetat? sarvvameva parani.s.thaartha.m yu.smaabhi.h kriyataa.m|


apara.m katipayalokaa yathaa kurvvanti tathaasmaabhi.h sabhaakara.na.m na parityaktavya.m parasparam upade.s.tavya nca yatastat mahaadinam uttarottara.m nika.tavartti bhavatiiti yu.smaabhi rd.r"syate|


de"saadhyak.saa.naa nca yataste du.skarmmakaari.naa.m da.n.dadaanaartha.m satkarmmakaari.naa.m pra"sa.msaartha nca tena preritaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्