Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 yuuya.m "saariirikam israayeliiyava.m"sa.m niriik.sadhva.m| ye baliinaa.m maa.msaani bhu njate te ki.m yaj navedyaa.h sahabhaagino na bhavanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यूयं शारीरिकम् इस्रायेलीयवंशं निरीक्षध्वं। ये बलीनां मांसानि भुञ्जते ते किं यज्ञवेद्याः सहभागिनो न भवन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যূযং শাৰীৰিকম্ ইস্ৰাযেলীযৱংশং নিৰীক্ষধ্ৱং| যে বলীনাং মাংসানি ভুঞ্জতে তে কিং যজ্ঞৱেদ্যাঃ সহভাগিনো ন ভৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যূযং শারীরিকম্ ইস্রাযেলীযৱংশং নিরীক্ষধ্ৱং| যে বলীনাং মাংসানি ভুঞ্জতে তে কিং যজ্ঞৱেদ্যাঃ সহভাগিনো ন ভৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယူယံ ၑာရီရိကမ် ဣသြာယေလီယဝံၑံ နိရီက္ၐဓွံ၊ ယေ ဗလီနာံ မာံသာနိ ဘုဉ္ဇတေ တေ ကိံ ယဇ္ဉဝေဒျား သဟဘာဂိနော န ဘဝန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yUyaM zArIrikam isrAyElIyavaMzaM nirIkSadhvaM| yE balInAM mAMsAni bhunjjatE tE kiM yajnjavEdyAH sahabhAginO na bhavanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:18
18 अन्तरसन्दर्भाः  

asmaaka.m sa prabhu ryii"su.h khrii.s.ta.h "saariirikasambandhena daayuudo va.m"sodbhava.h


asmaaka.m puurvvapuru.sa ibraahiim kaayikakriyayaa ki.m labdhavaan etadadhi ki.m vadi.syaama.h?


ye ca lokaa.h kevala.m chinnatvaco na santo .asmatpuurvvapuru.sa ibraahiim achinnatvak san yena vi"svaasamaarge.na gatavaan tenaiva tasya paadacihnena gacchanti te.saa.m tvakchedinaamapyaadipuru.so bhavet tadartham atvakchedino maanavasya vi"svaasaat pu.nyam utpadyata iti pramaa.nasvaruupa.m tvakchedacihna.m sa praapnot|


apara.m ye pavitravastuunaa.m paricaryyaa.m kurvvanti te pavitravastuto bhak.syaa.ni labhante, ye ca vedyaa.h paricaryyaa.m kurvvanti te vedisthavastuunaam a.m"sino bhavantyetad yuuya.m ki.m na vida?


apara.m yaavanto lokaa etasmin maarge caranti te.saam ii"svariiyasya k.rtsnasyesraayela"sca "saanti rdayaalaabha"sca bhuuyaat|


ye da.syasya sevaa.m kurvvanti te yasyaa dravyabhojanasyaanadhikaari.nastaad.r"sii yaj navedirasmaakam aaste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्