Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 yata ii"svaro j naanavatastrapayitu.m muurkhalokaan rocitavaan balaani ca trapayitum ii"svaro durbbalaan rocitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 यत ईश्वरो ज्ञानवतस्त्रपयितुं मूर्खलोकान् रोचितवान् बलानि च त्रपयितुम् ईश्वरो दुर्ब्बलान् रोचितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যত ঈশ্ৱৰো জ্ঞানৱতস্ত্ৰপযিতুং মূৰ্খলোকান্ ৰোচিতৱান্ বলানি চ ত্ৰপযিতুম্ ঈশ্ৱৰো দুৰ্ব্বলান্ ৰোচিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যত ঈশ্ৱরো জ্ঞানৱতস্ত্রপযিতুং মূর্খলোকান্ রোচিতৱান্ বলানি চ ত্রপযিতুম্ ঈশ্ৱরো দুর্ব্বলান্ রোচিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယတ ဤၑွရော ဇ္ဉာနဝတသ္တြပယိတုံ မူရ္ခလောကာန် ရောစိတဝါန် ဗလာနိ စ တြပယိတုမ် ဤၑွရော ဒုရ္ဗ္ဗလာန် ရောစိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yata IzvarO jnjAnavatastrapayituM mUrkhalOkAn rOcitavAn balAni ca trapayitum IzvarO durbbalAn rOcitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:27
27 अन्तरसन्दर्भाः  

etasminneva samaye yii"su.h punaruvaaca, he svargap.rthivyorekaadhipate pitastva.m j naanavato vidu.sa"sca lokaan pratyetaani na prakaa"sya baalakaan prati prakaa"sitavaan, iti hetostvaa.m dhanya.m vadaami|


ta.m papracchu"sca, ime yad vadanti, tat ki.m tva.m "s.r.no.si? tato yii"sustaan avocat, satyam; stanyapaayi"si"suunaa nca baalakaanaa nca vaktrata.h| svakiiya.m mahimaana.m tva.m sa.mprakaa"sayasi svaya.m| etadvaakya.m yuuya.m ki.m naapa.thata?


anantara.m yii"sustatsthaanaad gacchan gacchan karasa.mgrahasthaane samupavi.s.ta.m mathinaamaanam eka.m manuja.m vilokya ta.m babhaa.se, mama pa"scaad aagaccha, tata.h sa utthaaya tasya pa"scaad vavraaja|


vipak.saa yasmaat kimapyuttaram aapatti nca karttu.m na "sak.syanti taad.r"sa.m vaakpa.tutva.m j naana nca yu.smabhya.m daasyaami|


kintvipikuuriiyamatagrahi.na.h stoyikiiyamatagraahi.na"sca kiyanto janaastena saarddha.m vyavadanta| tatra kecid akathayan e.sa vaacaala.h ki.m vaktum icchati? apare kecid e.sa jana.h ke.saa ncid vide"siiyadevaanaa.m pracaaraka ityanumiiyate yata.h sa yii"sum utthiti nca pracaarayat|


kastvaa.m "saast.rtvavicaarayit.rtvapadayo rniyuktavaan, iti vaakyamuktvaa tai ryo muusaa avaj naatastameva ii"svara.h stambamadhye dar"sanadaatraa tena duutena "saastaara.m muktidaataara nca k.rtvaa pre.sayaamaasa|


imaa.m kathaa.m "srutvaa te mana.hsu biddhaa.h santasta.m prati dantaghar.sa.nam akurvvan|


j naanii kutra? "saastrii vaa kutra? ihalokasya vicaaratatparo vaa kutra? ihalokasya j naana.m kimii"svare.na mohiik.rta.m nahi?


ii"svarasya j naanaad ihalokasya maanavaa.h svaj naanene"svarasya tattvabodha.m na praaptavantastasmaad ii"svara.h pracaararuupi.naa pralaapena vi"svaasina.h paritraatu.m rocitavaan|


vaya ncehalokasyaatmaana.m labdhavantastannahi kintvii"svarasyaivaatmaana.m labdhavanta.h, tato hetorii"svare.na svaprasaadaad asmabhya.m yad yad datta.m tatsarvvam asmaabhi rj naatu.m "sakyate|


tasya patraa.ni gurutaraa.ni prabalaani ca bhavanti kintu tasya "saariirasaak.saatkaaro durbbala aalaapa"sca tucchaniiya iti kai"scid ucyate|


apara.m tad dhanam asmaabhi rm.r.nmaye.su bhaajane.su dhaaryyate yata.h saadbhutaa "sakti rnaasmaaka.m kintvii"svarasyaiveti j naatavya.m|


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्