Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 j naanii kutra? "saastrii vaa kutra? ihalokasya vicaaratatparo vaa kutra? ihalokasya j naana.m kimii"svare.na mohiik.rta.m nahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ज्ञानी कुत्र? शास्त्री वा कुत्र? इहलोकस्य विचारतत्परो वा कुत्र? इहलोकस्य ज्ञानं किमीश्वरेण मोहीकृतं नहि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 জ্ঞানী কুত্ৰ? শাস্ত্ৰী ৱা কুত্ৰ? ইহলোকস্য ৱিচাৰতৎপৰো ৱা কুত্ৰ? ইহলোকস্য জ্ঞানং কিমীশ্ৱৰেণ মোহীকৃতং নহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 জ্ঞানী কুত্র? শাস্ত্রী ৱা কুত্র? ইহলোকস্য ৱিচারতৎপরো ৱা কুত্র? ইহলোকস্য জ্ঞানং কিমীশ্ৱরেণ মোহীকৃতং নহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဇ္ဉာနီ ကုတြ? ၑာသ္တြီ ဝါ ကုတြ? ဣဟလောကသျ ဝိစာရတတ္ပရော ဝါ ကုတြ? ဣဟလောကသျ ဇ္ဉာနံ ကိမီၑွရေဏ မောဟီကၖတံ နဟိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 jnjAnI kutra? zAstrI vA kutra? ihalOkasya vicAratatparO vA kutra? ihalOkasya jnjAnaM kimIzvarENa mOhIkRtaM nahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:20
28 अन्तरसन्दर्भाः  

apara.m ka.n.takaanaa.m madhye biijaanyuptaani tadartha e.sa.h; kenacit kathaayaa.m "srutaayaa.m saa.msaarikacintaabhi rbhraantibhi"sca saa grasyate, tena saa maa viphalaa bhavati|


adhunaa jagatosya vicaara: sampatsyate, adhunaasya jagata: patii raajyaat cyo.syati|


kintvipikuuriiyamatagrahi.na.h stoyikiiyamatagraahi.na"sca kiyanto janaastena saarddha.m vyavadanta| tatra kecid akathayan e.sa vaacaala.h ki.m vaktum icchati? apare kecid e.sa jana.h ke.saa ncid vide"siiyadevaanaa.m pracaaraka ityanumiiyate yata.h sa yii"sum utthiti nca pracaarayat|


phalatastasyaananta"saktii"svaratvaadiinyad.r"syaanyapi s.r.s.tikaalam aarabhya karmmasu prakaa"samaanaani d.r"syante tasmaat te.saa.m do.saprak.saalanasya panthaa naasti|


tasmaadittha.m likhitamaaste, j naanavataantu yat j naana.m tanmayaa naa"sayi.syate| vilopayi.syate tadvad buddhi rbaddhimataa.m mayaa||


he bhraatara.h, aahuutayu.smadga.no ya.smaabhiraalokyataa.m tanmadhye saa.msaarikaj naanena j naanavanta.h paraakrami.no vaa kuliinaa vaa bahavo na vidyante|


yata ii"svaro j naanavatastrapayitu.m muurkhalokaan rocitavaan balaani ca trapayitum ii"svaro durbbalaan rocitavaan|


tathaa varttamaanalokaan sa.msthitibhra.s.taan karttum ii"svaro jagato.apak.r.s.taan heyaan avarttamaanaa.m"scaabhirocitavaan|


kintu yadaasmaaka.m vicaaro bhavati tadaa vaya.m jagato janai.h sama.m yad da.n.da.m na labhaamahe tadartha.m prabhunaa "saasti.m bhu.mjmahe|


vaya.m j naana.m bhaa.saamahe tacca siddhalokai rj naanamiva manyate, tadihalokasya j naana.m nahi, ihalokasya na"svaraa.naam adhipatiinaa.m vaa j naana.m nahi;


ihalokasyaadhipatiinaa.m kenaapi tat j naana.m na labdha.m, labdhe sati te prabhaavavi"si.s.ta.m prabhu.m kru"se naahani.syan|


kopi sva.m na va ncayataa.m| yu.smaaka.m ka"scana cedihalokasya j naanena j naanavaanahamiti budhyate tarhi sa yat j naanii bhavet tadartha.m muu.dho bhavatu|


yasmaadihalokasya j naanam ii"svarasya saak.saat muu.dhatvameva| etasmin likhitamapyaaste, tiik.s.naa yaa j naaninaa.m buddhistayaa taan dharatii"svara.h|


jagato.api vicaara.na.m pavitralokai.h kaari.syata etad yuuya.m ki.m na jaaniitha? ato jagad yadi yu.smaabhi rvicaarayitavya.m tarhi k.sudratamavicaare.su yuuya.m kimasamarthaa.h?


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्