Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 3:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 yo jano bibhitsustam ekavAraM dvirvvA prabodhya dUrIkuru,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यो जनो बिभित्सुस्तम् एकवारं द्विर्व्वा प्रबोध्य दूरीकुरु,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যো জনো বিভিৎসুস্তম্ একৱাৰং দ্ৱিৰ্ৱ্ৱা প্ৰবোধ্য দূৰীকুৰু,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যো জনো বিভিৎসুস্তম্ একৱারং দ্ৱির্ৱ্ৱা প্রবোধ্য দূরীকুরু,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယော ဇနော ဗိဘိတ္သုသ္တမ် ဧကဝါရံ ဒွိရွွာ ပြဗောဓျ ဒူရီကုရု,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yO janO bibhitsustam EkavAraM dvirvvA prabOdhya dUrIkuru,

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 3:10
12 अन्तरसन्दर्भाः  

he bhrAtaro yuShmAn vinaye.ahaM yuShmAbhi ryA shikShA labdhA tAm atikramya ye vichChedAn vighnAMshcha kurvvanti tAn nishchinuta teShAM sa NgaM varjayata cha|


yato heto ryuShmanmadhye ye parIkShitAste yat prakAshyante tadarthaM bhedai rbhavitavyameva|


pUrvvaM ye kR^itapApAstebhyo.anyebhyashcha sarvvebhyo mayA pUrvvaM kathitaM, punarapi vidyamAnenevedAnIm avidyamAnena mayA kathyate, yadA punarAgamiShyAmi tadAhaM na kShamiShye|


ye janA yuShmAkaM chA nchalyaM janayanti teShAM Chedanameva mayAbhilaShyate|


indrajAlaM shatrutvaM vivAdo.antarjvalanaM krodhaH kalaho.anaikyaM


yadi cha kashchidetatpatre likhitAm asmAkam Aj nAM na gR^ihlAti tarhi yUyaM taM mAnuShaM lakShayata tasya saMsargaM tyajata cha tena sa trapiShyate|


he bhrAtaraH, asmatprabho ryIshukhrIShTasya nAmnA vayaM yuShmAn idam AdishAmaH, asmatto yuShmAbhi ryA shikShalambhi tAM vihAya kashchid bhrAtA yadyavihitAchAraM karoti tarhi yUyaM tasmAt pR^ithag bhavata|


bhaktaveshAH kintvasvIkR^itabhaktiguNA bhaviShyanti; etAdR^ishAnAM lokAnAM saMmargaM parityaja|


aparaM pUrvvakAle yathA lokAnAM madhye mithyAbhaviShyadvAdina upAtiShThan tathA yuShmAkaM madhye.api mithyAshikShakA upasthAsyanti, te sveShAM kretAraM prabhum ana NgIkR^itya satvaraM vinAshaM sveShu varttayanti vinAshakavaidharmmyaM guptaM yuShmanmadhyam AneShyanti|


yaH kashchid yuShmatsannidhimAgachChan shikShAmenAM nAnayati sa yuShmAbhiH svaveshmani na gR^ihyatAM tava ma NgalaM bhUyAditi vAgapi tasmai na kathyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्