Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 2:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 nirddoSha ncha vAkyaM prakAshaya tena vipakSho yuShmAkam apavAdasya kimapi ChidraM na prApya trapiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 निर्द्दोषञ्च वाक्यं प्रकाशय तेन विपक्षो युष्माकम् अपवादस्य किमपि छिद्रं न प्राप्य त्रपिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 নিৰ্দ্দোষঞ্চ ৱাক্যং প্ৰকাশয তেন ৱিপক্ষো যুষ্মাকম্ অপৱাদস্য কিমপি ছিদ্ৰং ন প্ৰাপ্য ত্ৰপিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 নির্দ্দোষঞ্চ ৱাক্যং প্রকাশয তেন ৱিপক্ষো যুষ্মাকম্ অপৱাদস্য কিমপি ছিদ্রং ন প্রাপ্য ত্রপিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 နိရ္ဒ္ဒေါၐဉ္စ ဝါကျံ ပြကာၑယ တေန ဝိပက္ၐော ယုၐ္မာကမ် အပဝါဒသျ ကိမပိ ဆိဒြံ န ပြာပျ တြပိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 nirddOSanjca vAkyaM prakAzaya tEna vipakSO yuSmAkam apavAdasya kimapi chidraM na prApya trapiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 2:8
15 अन्तरसन्दर्भाः  

tadA yIshuravadat tarhi kaisarasya dravyANi kaisarAya datta, Ishvarasya dravyANi tu IshvarAya datta; tataste vismayaM menire|


etarhi ekodhyApaka etya teShAmitthaM vichAraM shushrAva; yIshusteShAM vAkyasya saduttaraM dattavAn iti budvvA taM pR^iShTavAn sarvvAsAm Aj nAnAM kA shreShThA? tato yIshuH pratyuvAcha,


tadA sodhyApakastamavadat, he guro satyaM bhavAn yathArthaM proktavAn yata ekasmAd IshvarAd anyo dvitIya Ishvaro nAsti;


tato yIshuH subuddheriva tasyedam uttaraM shrutvA taM bhAShitavAn tvamIshvarasya rAjyAnna dUrosi|itaH paraM tena saha kasyApi vAkyasya vichAraM karttAM kasyApi pragalbhatA na jAtA|


eShu vAkyeShu kathiteShu tasya vipakShAH salajjA jAtAH kintu tena kR^itasarvvamahAkarmmakAraNAt lokanivahaH sAnando.abhavat|


yadi cha kashchidetatpatre likhitAm asmAkam Aj nAM na gR^ihlAti tarhi yUyaM taM mAnuShaM lakShayata tasya saMsargaM tyajata cha tena sa trapiShyate|


ato mamechCheyaM yuvatyo vidhavA vivAhaM kurvvatAm apatyavatyo bhavantu gR^ihakarmma kurvvatA nchetthaM vipakShAya kimapi nindAdvAraM na dadatu|


yaH kashchid itarashikShAM karoti, asmAkaM prabho ryIshukhrIShTasya hitavAkyAnIshvarabhakte ryogyAM shikShA ncha na svIkaroti


aparam asmadIyalokA yanniShphalA na bhaveyustadarthaM prayojanIyopakArAyA satkarmmANyanuShThAtuM shikShantAM|


devapUjakAnAM madhye yuShmAkam AchAra evam uttamo bhavatu yathA te yuShmAn duShkarmmakArilokAniva puna rna nindantaH kR^ipAdR^iShTidine svachakShurgocharIyasatkriyAbhya Ishvarasya prashaMsAM kuryyuH|


itthaM nirbbodhamAnuShANAm aj nAnatvaM yat sadAchAribhi ryuShmAbhi rniruttarIkriyate tad IshvarasyAbhimataM|


ye cha khrIShTadharmme yuShmAkaM sadAchAraM dUShayanti te duShkarmmakAriNAmiva yuShmAkam apavAdena yat lajjitA bhaveyustadarthaM yuShmAkam uttamaH saMvedo bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्