Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 1:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 tasmAd yo naro .anindita ekasyA yoShitaH svAmI vishvAsinAm apachayasyAvAdhyatvasya vA doSheNAliptAnA ncha santAnAnAM janako bhavati sa eva yogyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तस्माद् यो नरो ऽनिन्दित एकस्या योषितः स्वामी विश्वासिनाम् अपचयस्यावाध्यत्वस्य वा दोषेणालिप्तानाञ्च सन्तानानां जनको भवति स एव योग्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তস্মাদ্ যো নৰো ঽনিন্দিত একস্যা যোষিতঃ স্ৱামী ৱিশ্ৱাসিনাম্ অপচযস্যাৱাধ্যৎৱস্য ৱা দোষেণালিপ্তানাঞ্চ সন্তানানাং জনকো ভৱতি স এৱ যোগ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তস্মাদ্ যো নরো ঽনিন্দিত একস্যা যোষিতঃ স্ৱামী ৱিশ্ৱাসিনাম্ অপচযস্যাৱাধ্যৎৱস্য ৱা দোষেণালিপ্তানাঞ্চ সন্তানানাং জনকো ভৱতি স এৱ যোগ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တသ္မာဒ် ယော နရော 'နိန္ဒိတ ဧကသျာ ယောၐိတး သွာမီ ဝိၑွာသိနာမ် အပစယသျာဝါဓျတွသျ ဝါ ဒေါၐေဏာလိပ္တာနာဉ္စ သန္တာနာနာံ ဇနကော ဘဝတိ သ ဧဝ ယောဂျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tasmAd yO narO 'nindita EkasyA yOSitaH svAmI vizvAsinAm apacayasyAvAdhyatvasya vA dOSENAliptAnAnjca santAnAnAM janakO bhavati sa Eva yOgyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 1:6
18 अन्तरसन्दर्भाः  

yihUdAdeshIyaherodnAmake rAjatvaM kurvvati abIyayAjakasya paryyAyAdhikArI sikhariyanAmaka eko yAjako hAroNavaMshodbhavA ilIshevAkhyA


sarvvanAshajanakena surApAnena mattA mA bhavata kintvAtmanA pUryyadhvaM|


he bhrAtaraH, yuShmAn vinayAmahe yUyam avihitAchAriNo lokAn bhartsayadhvaM, kShudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiShNavo bhavata cha|


aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmiko .avAdhyo duShTaH pApiShTho .apavitro .ashuchiH pitR^ihantA mAtR^ihantA narahantA


parichArakA ekaikayoShito bharttAro bhaveyuH, nijasantAnAnAM parijanAnA ncha sushAsanaM kuryyushcha|


yataste bahavo .avAdhyA anarthakavAkyavAdinaH prava nchakAshcha santi visheShatashChinnatvachAM madhye kechit tAdR^ishA lokAH santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्