Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 1:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 yIshukhrIShTasya prerita Ishvarasya dAsaH paulo.ahaM sAdhAraNavishvAsAt mama prakR^itaM dharmmaputraM tItaM prati likhami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यीशुख्रीष्टस्य प्रेरित ईश्वरस्य दासः पौलोऽहं साधारणविश्वासात् मम प्रकृतं धर्म्मपुत्रं तीतं प्रति लिखमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যীশুখ্ৰীষ্টস্য প্ৰেৰিত ঈশ্ৱৰস্য দাসঃ পৌলোঽহং সাধাৰণৱিশ্ৱাসাৎ মম প্ৰকৃতং ধৰ্ম্মপুত্ৰং তীতং প্ৰতি লিখমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যীশুখ্রীষ্টস্য প্রেরিত ঈশ্ৱরস্য দাসঃ পৌলোঽহং সাধারণৱিশ্ৱাসাৎ মম প্রকৃতং ধর্ম্মপুত্রং তীতং প্রতি লিখমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယီၑုခြီၐ္ဋသျ ပြေရိတ ဤၑွရသျ ဒါသး ပေါ်လော'ဟံ သာဓာရဏဝိၑွာသာတ် မမ ပြကၖတံ ဓရ္မ္မပုတြံ တီတံ ပြတိ လိခမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yIzukhrISTasya prErita Izvarasya dAsaH paulO'haM sAdhAraNavizvAsAt mama prakRtaM dharmmaputraM tItaM prati likhami|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 1:2
46 अन्तरसन्दर्भाः  

tataH paraM rAjA dakShiNasthitAn mAnavAn vadiShyati, AgachChata mattAtasyAnugrahabhAjanAni, yuShmatkR^ita A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


pashchAdamyanantashAstiM kintu dhArmmikA anantAyuShaM bhoktuM yAsyanti|


atha sa vartmanA yAti, etarhi jana eko dhAvan Agatya tatsammukhe jAnunI pAtayitvA pR^iShTavAn, bhoH paramaguro, anantAyuH prAptaye mayA kiM karttavyaM?


gR^ihabhrAtR^ibhaginIpitR^imAtR^ipatnIsantAnabhUmInAmiha shataguNAn pretyAnantAyushcha na prApnoti tAdR^ishaH kopi nAsti|


ahaM tebhyo.anantAyu rdadAmi, te kadApi na naMkShyanti kopi mama karAt tAn harttuM na shakShyati|


tvaM yollokAn tasya haste samarpitavAn sa yathA tebhyo.anantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kR^itvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pashyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiShThAmi tepi yathA tatra tiShThanti mamaiShA vA nChA|


dharmmapustakAni yUyam AlochayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhve taddharmmapustakAni madarthe pramANaM dadati|


yo mamAmiShaM svAdati mama sudhira ncha pivati sonantAyuH prApnoti tataH sheShe.ahni tamaham utthApayiShyAmi|


tataH shimon pitaraH pratyavochat he prabho kasyAbhyarNaM gamiShyAmaH?


sa romAnagarasthAn IshvarapriyAn AhUtAMshcha pavitralokAn prati patraM likhati|


pUrvvakAlikayugeShu prachChannA yA mantraNAdhunA prakAshitA bhUtvA bhaviShyadvAdilikhitagranthagaNasya pramANAd vishvAsena grahaNArthaM sadAtanasyeshvarasyAj nayA sarvvadeshIyalokAn j nApyate,


vastutastu ye janA dhairyyaM dhR^itvA satkarmma kurvvanto mahimA satkAro.amaratva nchaitAni mR^igayante tebhyo.anantAyu rdAsyati|


aparaM vayaM yasmin anugrahAshraye tiShThAmastanmadhyaM vishvAsamArgeNa tenaivAnItA vayam IshvarIyavibhavaprAptipratyAshayA samAnandAmaH|


tena mR^ityunA yadvat pApasya rAjatvam abhavat tadvad asmAkaM prabhuyIshukhrIShTadvArAnantajIvanadAyipuNyenAnugrahasya rAjatvaM bhavati|


dhairyyAchcha parIkShitatvaM jAyate, parIkShitatvAt pratyAshA jAyate,


yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIshukhrIShTenAnantajIvanam IshvaradattaM pAritoShikam Aste|


yato bhinnajAtIyAnAM madhye tat nigUDhavAkyaM kIdR^iggauravanidhisambalitaM tat pavitralokAn j nApayitum Ishvaro.abhyalaShat| yuShmanmadhyavarttI khrIShTa eva sa nidhi rgairavAshAbhUmishcha|


te yihUdIyAH prabhuM yIshuM bhaviShyadvAdinashcha hatavanto .asmAn dUrIkR^itavantashcha, ta IshvarAya na rochante sarvveShAM mAnavAnAM vipakShA bhavanti cha;


kintu vayaM divasasya vaMshA bhavAmaH; ato .asmAbhi rvakShasi pratyayapremarUpaM kavachaM shirasi cha paritrANAshArUpaM shirastraM paridhAya sachetanai rbhavitavyaM|


vishvAsarUpam uttamayuddhaM kuru, anantajIvanam Alambasva yatastadarthaM tvam AhUto .abhavaH, bahusAkShiNAM samakSha nchottamAM pratij nAM svIkR^itavAn|


yathA cha satyaM jIvanaM pApnuyustathA pAratrikAm uttamasampadaM sa nchinvantveti tvayAdishyantAM|


khrIShTena yIshunA yA jIvanasya pratij nA tAmadhIshvarasyechChayA yIshoH khrIShTasyaikaH preritaH paulo.ahaM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|


so.asmAn paritrANapAtrANi kR^itavAn pavitreNAhvAnenAhUtavAMshcha; asmatkarmmahetuneti nahi svIyanirUpANasya prasAdasya cha kR^ite tat kR^itavAn| sa prasAdaH sR^iShTeH pUrvvakAle khrIShTena yIshunAsmabhyam adAyi,


khrIShTena yIshunA yad anantagauravasahitaM paritrANaM jAyate tadabhiruchitai rlokairapi yat labhyeta tadarthamahaM teShAM nimittaM sarvvANyetAni sahe|


yadi vayaM na vishvAsAmastarhi sa vishvAsyastiShThati yataH svam apahnotuM na shaknoti|


aparaM tvam Ishvarasya sAkShAt svaM parIkShitam anindanIyakarmmakAriNa ncha satyamatasya vAkyAnAM sadvibhajane nipuNa ncha darshayituM yatasva|


paramasukhasyAshAm arthato .asmAkaM mahata Ishvarasya trANakarttu ryIshukhrIShTasya prabhAvasyodayaM pratIkShAmahe|


tva ncha sarvvaviShaye svaM satkarmmaNAM dR^iShTAntaM darshaya shikShAyA nchAvikR^itatvaM dhIratAM yathArthaM


itthaM vayaM tasyAnugraheNa sapuNyIbhUya pratyAshayAnantajIvanasyAdhikAriNo jAtAH|


sa cha pratij nayAsmabhyaM yat pratij nAtavAn tad anantajIvanaM|


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


Ishvarasya premnA svAn rakShata, anantajIvanAya chAsmAkaM prabho ryIshukhrIShTasya kR^ipAM pratIkShadhvaM|


tato jagataH sR^iShTikAlAt Cheditasya meShavatsasya jIvanapustake yAvatAM nAmAni likhitAni na vidyante te pR^ithivInivAsinaH sarvve taM pashuM praNaMsyanti|


tvayA dR^iShTo .asau pashurAsIt nedAnIM varttate kintu rasAtalAt tenodetavyaM vinAshashcha gantavyaH| tato yeShAM nAmAni jagataH sR^iShTikAlam Arabhya jIvanapustake likhitAni na vidyante te pR^ithivInivAsino bhUtam avarttamAnamupasthAsyanta ncha taM pashuM dR^iShTvAshcharyyaM maMsyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्