Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tat kevalaM nahi kintu sarvvAdhyakShaH sarvvadA sachchidAnanda Ishvaro yaH khrIShTaH so.api shArIrikasambandhena teShAM vaMshasambhavaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तत् केवलं नहि किन्तु सर्व्वाध्यक्षः सर्व्वदा सच्चिदानन्द ईश्वरो यः ख्रीष्टः सोऽपि शारीरिकसम्बन्धेन तेषां वंशसम्भवः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তৎ কেৱলং নহি কিন্তু সৰ্ৱ্ৱাধ্যক্ষঃ সৰ্ৱ্ৱদা সচ্চিদানন্দ ঈশ্ৱৰো যঃ খ্ৰীষ্টঃ সোঽপি শাৰীৰিকসম্বন্ধেন তেষাং ৱংশসম্ভৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তৎ কেৱলং নহি কিন্তু সর্ৱ্ৱাধ্যক্ষঃ সর্ৱ্ৱদা সচ্চিদানন্দ ঈশ্ৱরো যঃ খ্রীষ্টঃ সোঽপি শারীরিকসম্বন্ধেন তেষাং ৱংশসম্ভৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတ် ကေဝလံ နဟိ ကိန္တု သရွွာဓျက္ၐး သရွွဒါ သစ္စိဒါနန္ဒ ဤၑွရော ယး ခြီၐ္ဋး သော'ပိ ၑာရီရိကသမ္ဗန္ဓေန တေၐာံ ဝံၑသမ္ဘဝး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:5
45 अन्तरसन्दर्भाः  

pashyata, jagadantaM yAvat sadAhaM yuShmAbhiH sAkaM tiShThAmi| iti|


asmAn parIkShAM mAnaya, kintu pApAtmano rakSha; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|


ataeva yadi dAyUd taM prabhuM vadati, tarhi sa kathaM tasya santAno bhavati?


yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


yaM yIshuM yUyaM parakareShu samArpayata tato yaM pIlAto mochayitum eैchChat tathApi yUyaM tasya sAkShAn nA NgIkR^itavanta ibrAhIma ishAko yAkUbashcheshvaro.arthAd asmAkaM pUrvvapuruShANAm IshvaraH svaputrasya tasya yIsho rmahimAnaM prAkAshayat|


iti hetorIshvarastAn kukriyAyAM samarpya nijanijakuchintAbhilAShAbhyAM svaM svaM sharIraM parasparam apamAnitaM karttum adadAt|


asmAkaM sa prabhu ryIshuH khrIShTaH shArIrikasambandhena dAyUdo vaMshodbhavaH


ityatra yihUdini tadanyaloke cha kopi visheSho nAsti yasmAd yaH sarvveShAm advitIyaH prabhuH sa nijayAchakAna sarvvAn prati vadAnyo bhavati|


susaMvAdAt te yuShmAkaM vipakShA abhavan kintvabhiruchitatvAt te pitR^ilokAnAM kR^ite priyapAtrANi bhavanti|


tvaM yadAtmanA dhanyavAdaM karoShi tadA yad vadasi tad yadi shiShyenevopasthitena janena na buddhyate tarhi tava dhanyavAdasyAnte tathAstviti tena vaktaM kathaM shakyate?


mayA mR^iShAvAkyaM na kathyata iti nityaM prashaMsanIyo.asmAkaM prabho ryIshukhrIShTasya tAta Ishvaro jAnAti|


aparaM yasya mahattvaM sarvvasvIkR^itam Ishvarabhaktestat nigUDhavAkyamidam Ishvaro mAnavadehe prakAshita AtmanA sapuNyIkR^ito dUtaiH sandR^iShTaH sarvvajAtIyAnAM nikaTe ghoShito jagato vishvAsapAtrIbhUtastejaHprAptaye svargaM nItashcheti|


sa IshvaraH sachchidAnandaH, advitIyasamrAT, rAj nAM rAjA, prabhUnAM prabhuH,


mama susaMvAdasya vachanAnusArAd dAyUdvaMshIyaM mR^itagaNamadhyAd utthApita ncha yIshuM khrIShTaM smara|


kintvasAvanantakAlaM yAvat tiShThati tasmAt tasya yAjakatvaM na parivarttanIyaM|


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


aham amarastathApi mR^itavAn kintu pashyAham anantakAlaM yAvat jIvAmi| Amen| mR^ityoH paralokasya cha ku njikA mama hastagatAH|


maNDalIShu yuShmabhyameteShAM sAkShyadAnArthaM yIshurahaM svadUtaM preShitavAn, ahameva dAyUdo mUlaM vaMshashcha, ahaM tejomayaprabhAtIyatArAsvarUpaH|


etat sAkShyaM yo dadAti sa eva vakti satyam ahaM tUrNam AgachChAmi| tathAstu| prabho yIshoे, AgamyatAM bhavatA|


aparaM te chatvAraH prANinaH kathitavantastathAstu, tatashchaturviMshatiprAchInA api praNipatya tam anantakAlajIvinaM prANaman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्