Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 yatasta isrAyelasya vaMshA api cha dattakaputratvaM tejo niyamo vyavasthAdAnaM mandire bhajanaM pratij nAH pitR^ipuruShagaNashchaiteShu sarvveShu teShAm adhikAro.asti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतस्त इस्रायेलस्य वंशा अपि च दत्तकपुत्रत्वं तेजो नियमो व्यवस्थादानं मन्दिरे भजनं प्रतिज्ञाः पितृपुरुषगणश्चैतेषु सर्व्वेषु तेषाम् अधिकारोऽस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতস্ত ইস্ৰাযেলস্য ৱংশা অপি চ দত্তকপুত্ৰৎৱং তেজো নিযমো ৱ্যৱস্থাদানং মন্দিৰে ভজনং প্ৰতিজ্ঞাঃ পিতৃপুৰুষগণশ্চৈতেষু সৰ্ৱ্ৱেষু তেষাম্ অধিকাৰোঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতস্ত ইস্রাযেলস্য ৱংশা অপি চ দত্তকপুত্রৎৱং তেজো নিযমো ৱ্যৱস্থাদানং মন্দিরে ভজনং প্রতিজ্ঞাঃ পিতৃপুরুষগণশ্চৈতেষু সর্ৱ্ৱেষু তেষাম্ অধিকারোঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတသ္တ ဣသြာယေလသျ ဝံၑာ အပိ စ ဒတ္တကပုတြတွံ တေဇော နိယမော ဝျဝသ္ထာဒါနံ မန္ဒိရေ ဘဇနံ ပြတိဇ္ဉား ပိတၖပုရုၐဂဏၑ္စဲတေၐု သရွွေၐု တေၐာမ် အဓိကာရော'သ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamO vyavasthAdAnaM mandirE bhajanaM pratijnjAH pitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:4
61 अन्तरसन्दर्भाः  

aparamekaM dR^iShTAntaM shR^iNuta, kashchid gR^ihasthaH kShetre drAkShAlatA ropayitvA tachchaturdikShu vAraNIM vidhAya tanmadhye drAkShAyantraM sthApitavAn, mA ncha ncha nirmmitavAn, tataH kR^iShakeShu tat kShetraM samarpya svayaM dUradeshaM jagAma|


mUsAdvArA vyavasthA dattA kintvanugrahaH satyatva ncha yIshukhrIShTadvArA samupAtiShThatAM|


apara ncha yIshuH svasya samIpaM tam AgachChantaM dR^iShTvA vyAhR^itavAn, pashyAyaM niShkapaTaH satya isrAyellokaH|


yato yuShmAkaM yuShmatsantAnAnA ncha dUrasthasarvvalokAnA ncha nimittam arthAd asmAkaM prabhuH parameshvaro yAvato lAkAn AhvAsyati teShAM sarvveShAM nimittam ayama NgIkAra Aste|


sarvvathA bahUni phalAni santi, visheShata Ishvarasya shAstraM tebhyo.adIyata|


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yena bhAveneshvaraM pitaH pitariti prochya sambodhayatha tAdR^ishaM dattakaputratvabhAvam prApnuta|


Ishvarasya vAkyaM viphalaM jAtam iti nahi yatkAraNAd isrAyelo vaMshe ye jAtAste sarvve vastuta isrAyelIyA na bhavanti|


te kim ibrilokAH? ahamapIbrI| te kim isrAyelIyAH? ahamapIsrAyelIyaH| te kim ibrAhImo vaMshAH? ahamapIbrAhImo vaMshaH|


parantvibrAhIme tasya santAnAya cha pratij nAH prati shushruvire tatra santAnashabdaM bahuvachanAntam abhUtvA tava santAnAyetyekavachanAntaM babhUva sa cha santAnaH khrIShTa eva|


yat tasmin samaye yUyaM khrIShTAd bhinnA isrAyelalokAnAM sahavAsAd dUrasthAH pratij nAsambalitaniyamAnAM bahiH sthitAH santo nirAshA nirIshvarAshcha jagatyAdhvam iti|


sa prathamo niyama ArAdhanAyA vividharItibhiraihikapavitrasthAnena cha vishiShTa AsIt|


kevalaM khAdyapeyeShu vividhamajjaneShu cha shArIrikarItibhi ryuktAni naivedyAni balidAnAni cha bhavanti|


tatpashchAd dvitIyAyAstiraShkariNyA abhyantare .atipavitrasthAnamitinAmakaM koShThamAsIt,


tadupari cha karuNAsane ChAyAkAriNau tejomayau kirUbAvAstAm, eteShAM visheShavR^ittAntakathanAya nAyaM samayaH|


eteShvIdR^ik nirmmiteShu yAjakA IshvarasevAm anutiShThanato dUShyasya prathamakoShThaM nityaM pravishanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्