Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 he Ishvarasya pratipakSha martya tvaM kaH? etAdR^ishaM mAM kutaH sR^iShTavAn? iti kathAM sR^iShTavastu sraShTre kiM kathayiShyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 हे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 হে ঈশ্ৱৰস্য প্ৰতিপক্ষ মৰ্ত্য ৎৱং কঃ? এতাদৃশং মাং কুতঃ সৃষ্টৱান্? ইতি কথাং সৃষ্টৱস্তু স্ৰষ্ট্ৰে কিং কথযিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 হে ঈশ্ৱরস্য প্রতিপক্ষ মর্ত্য ৎৱং কঃ? এতাদৃশং মাং কুতঃ সৃষ্টৱান্? ইতি কথাং সৃষ্টৱস্তু স্রষ্ট্রে কিং কথযিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဟေ ဤၑွရသျ ပြတိပက္ၐ မရ္တျ တွံ ကး? ဧတာဒၖၑံ မာံ ကုတး သၖၐ္ဋဝါန်? ဣတိ ကထာံ သၖၐ္ဋဝသ္တု သြၐ္ဋြေ ကိံ ကထယိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 hE Izvarasya pratipakSa martya tvaM kaH? EtAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTrE kiM kathayiSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:20
30 अन्तरसन्दर्भाः  

svechChayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtR^itvAt tvayA kim IrShyAdR^iShTiH kriyate?


kintu sa tamavadat he manuShya yuvayo rvichAraM vibhAga ncha karttuM mAM ko niyuktavAn?


he paradAsasya dUShayitastvaM kaH? nijaprabhoH samIpe tena padasthena padachyutena vA bhavitavyaM sa cha padastha eva bhaviShyati yata IshvarastaM padasthaM karttuM shaknoti|


he paradUShaka manuShya yaH kashchana tvaM bhavasi tavottaradAnAya panthA nAsti yato yasmAt karmmaNaH parastvayA dUShyate tasmAt tvamapi dUShyase, yatastaM dUShayannapi tvaM tadvad Acharasi|


ataeva he mAnuSha tvaM yAdR^igAchAriNo dUShayasi svayaM yadi tAdR^igAcharasi tarhi tvam IshvaradaNDAt palAyituM shakShyasIti kiM budhyase?


ekasmAn mR^itpiNDAd utkR^iShTApakR^iShTau dvividhau kalashau karttuM kiM kulAlasya sAmarthyaM nAsti?


IshvaraH kopaM prakAshayituM nijashaktiM j nApayitu nchechChan yadi vinAshasya yogyAni krodhabhAjanAni prati bahukAlaM dIrghasahiShNutAm Ashrayati;


j nAnI kutra? shAstrI vA kutra? ihalokasya vichAratatparo vA kutra? ihalokasya j nAnaM kimIshvareNa mohIkR^itaM nahi?


he nAri tava bharttuH paritrANaM tvatto bhaviShyati na veti tvayA kiM j nAyate? he nara tava jAyAyAH paritrANaM tvatteा bhaviShyati na veti tvayA kiM j nAyate?


tAdR^ishAd bhAvAd IrShyAvirodhApavAdaduShTAsUyA bhraShTamanasAM satyaj nAnahInAnAm IshvarabhaktiM lAbhopAyam iva manyamAnAnAM lokAnAM vivAdAshcha jAyante tAdR^ishebhyo lokebhyastvaM pR^ithak tiShTha|


kintu bR^ihanniketane kevala suvarNamayAni raupyamayANi cha bhAjanAni vidyanta iti tarhi kAShThamayAni mR^iNmayAnyapi vidyante teShA ncha kiyanti sammAnAya kiyantapamAnAya cha bhavanti|


dAsAshcha yat svaprabhUnAM nighnAH sarvvaviShaye tuShTijanakAshcha bhaveyuH pratyuttaraM na kuryyuH


kintu he nirbbodhamAnava, karmmahInaH pratyayo mR^ita evAstyetad avagantuM kim ichChasi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्