Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 aparaM yo.asmAsu prIyate tenaitAsu vipatsu vayaM samyag vijayAmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অপৰং যোঽস্মাসু প্ৰীযতে তেনৈতাসু ৱিপৎসু ৱযং সম্যগ্ ৱিজযামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অপরং যোঽস্মাসু প্রীযতে তেনৈতাসু ৱিপৎসু ৱযং সম্যগ্ ৱিজযামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အပရံ ယော'သ္မာသု ပြီယတေ တေနဲတာသု ဝိပတ္သု ဝယံ သမျဂ် ဝိဇယာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 aparaM yO'smAsu prIyatE tEnaitAsu vipatsu vayaM samyag vijayAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:37
25 अन्तरसन्दर्भाः  

yathA mayA yuShmAkaM shAnti rjAyate tadartham etAH kathA yuShmabhyam achakathaM; asmin jagati yuShmAkaM klesho ghaTiShyate kintvakShobhA bhavata yato mayA jagajjitaM|


asmAbhiH saha khrIShTasya premavichChedaM janayituM kaH shaknoti? klesho vyasanaM vA tADanA vA durbhikShaM vA vastrahInatvaM vA prANasaMshayo vA kha Ngo vA kimetAni shaknuvanti?


etasmin kShayaNIye sharIre .akShayatvaM gate, etasman maraNAdhIne dehe chAmaratvaM gate shAstre likhitaM vachanamidaM setsyati, yathA, jayena grasyate mR^ityuH|


Ishvarashcha dhanyo bhavatu yataH so.asmAkaM prabhunA yIshukhrIShTenAsmAn jayayuktAn vidhApayati|


yuShmAkaM samIpe vayaM puna rdoShakShAlanakathAM kathayAma iti kiM budhyadhve? he priyatamAH, yuShmAkaM niShThArthaM vayamIshvarasya samakShaM khrIShTena sarvvANyetAni kathayAmaH|


tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yato daurbbalyAt mama shaktiH pUrNatAM gachChatIti| ataH khrIShTasya shakti ryanmAm Ashrayati tadarthaM svadaurbbalyena mama shlAghanaM sukhadaM|


ya IshvaraH sarvvadA khrIShTenAsmAn jayinaH karoti sarvvatra chAsmAbhistadIyaj nAnasya gandhaM prakAshayati sa dhanyaH|


khrIShTena sArddhaM krushe hato.asmi tathApi jIvAmi kintvahaM jIvAmIti nahi khrIShTa eva madanta rjIvati| sAmprataM sasharIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cheshvaraputre vishvasatA mayA dhAryyate|


khrIShTa iva premAchAraM kuruta cha, yataH so.asmAsu prema kR^itavAn asmAkaM vinimayena chAtmanivedanaM kR^itvA grAhyasugandhArthakam upahAraM bali ncheshvarAcha dattavAn|


asmAkaM prabhu ryIshukhrIShTastAta IshvarashchArthato yo yuShmAsu prema kR^itavAn nityA ncha sAntvanAm anugraheNottamapratyAshA ncha yuShmabhyaM dattavAn


vayaM yad Ishvare prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyashchirttArthaM svaputraM preShitavAMshchetyatra prema santiShThate|


asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahe|


he bAlakAH, yUyam IshvarAt jAtAstAn jitavantashcha yataH saMsArAdhiShThAnakAriNo .api yuShmadadhiShThAnakArI mahAn|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


yashcha yIshukhrIShTo vishvastaH sAkShI mR^itAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatishcha bhavati, etebhyo .anugrahaH shAntishcha yuShmAsu varttatAM|


meShavatsasya raktena svasAkShyavachanena cha| te tu nirjitavantastaM na cha sneham akurvvata| prANoShvapi svakIyeShu maraNasyaiva sa NkaTe|


te meShashAvakena sArddhaM yotsyanti, kintu meShashAvakastAn jeShyati yataH sa prabhUnAM prabhU rAj nAM rAjA chAsti tasya sa Ngino .apyAhUtA abhiruchitA vishvAsyAshcha|


yo jayati sa sarvveShAm adhikArI bhaviShyati, aha ncha tasyeshvaro bhaviShyAmi sa cha mama putro bhaviShyati|


pashya yihUdIyA na santo ye mR^iShAvAdinaH svAn yihUdIyAn vadanti teShAM shayatAnasamAjIyAnAM kAMshchid aham AneShyAmi pashya te madAj nAta Agatya tava charaNayoH praNaMsyanti tva ncha mama priyo .asIti j nAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्