Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 kevalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt sharIrasya muktiM pratIkShamANAstadvad antarArttarAvaM kurmmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 केवलः स इति नहि किन्तु प्रथमजातफलस्वरूपम् आत्मानं प्राप्ता वयमपि दत्तकपुत्रत्वपदप्राप्तिम् अर्थात् शरीरस्य मुक्तिं प्रतीक्षमाणास्तद्वद् अन्तरार्त्तरावं कुर्म्मः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কেৱলঃ স ইতি নহি কিন্তু প্ৰথমজাতফলস্ৱৰূপম্ আত্মানং প্ৰাপ্তা ৱযমপি দত্তকপুত্ৰৎৱপদপ্ৰাপ্তিম্ অৰ্থাৎ শৰীৰস্য মুক্তিং প্ৰতীক্ষমাণাস্তদ্ৱদ্ অন্তৰাৰ্ত্তৰাৱং কুৰ্ম্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কেৱলঃ স ইতি নহি কিন্তু প্রথমজাতফলস্ৱরূপম্ আত্মানং প্রাপ্তা ৱযমপি দত্তকপুত্রৎৱপদপ্রাপ্তিম্ অর্থাৎ শরীরস্য মুক্তিং প্রতীক্ষমাণাস্তদ্ৱদ্ অন্তরার্ত্তরাৱং কুর্ম্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကေဝလး သ ဣတိ နဟိ ကိန္တု ပြထမဇာတဖလသွရူပမ် အာတ္မာနံ ပြာပ္တာ ဝယမပိ ဒတ္တကပုတြတွပဒပြာပ္တိမ် အရ္ထာတ် ၑရီရသျ မုက္တိံ ပြတီက္ၐမာဏာသ္တဒွဒ် အန္တရာရ္တ္တရာဝံ ကုရ္မ္မး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kEvalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt zarIrasya muktiM pratIkSamANAstadvad antarArttarAvaM kurmmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:23
26 अन्तरसन्दर्भाः  

te puna rna mriyante kintu shmashAnAdutthApitAH santa Ishvarasya santAnAH svargIyadUtAnAM sadR^ishAshcha bhavanti|


kintvetAsAM ghaTanAnAmArambhe sati yUyaM mastakAnyuttolya UrdadhvaM drakShyatha, yato yuShmAkaM mukteH kAlaH savidho bhaviShyati|


tat kevalaM nahi kintu yena melanam alabhAmahi tenAsmAkaM prabhuNA yIshukhrIShTena sAmpratam Ishvare samAnandAmashcha|


tat kevalaM nahi kintu kleshabhoge.apyAnandAmo yataH kleshAाd dhairyyaM jAyata iti vayaM jAnImaH,


pratyAshAto vrIDitatvaM na jAyate, yasmAd asmabhyaM dattena pavitreNAtmanAsmAkam antaHkaraNAnIshvarasya premavAriNA siktAni|


hA hA yo.ahaM durbhAgyo manujastaM mAm etasmAn mR^itAchCharIrAt ko nistArayiShyati?


yataH prANigaNa Ishvarasya santAnAnAM vibhavaprAptim AkA NkShan nitAntam apekShate|


tato.asmatprabho ryIshukhrIShTasya punarAgamanaM pratIkShamANAnAM yuShmAkaM kasyApi varasyAbhAvo na bhavati|


sa chAsmAn mudrA NkitAn akArShIt satyA NkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNeShu nirakShipachcha|


asmAsu mAkidaniyAdesham AgateShvasmAkaM sharIrasya kAchidapi shAnti rnAbhavat kintu sarvvato bahi rvirodhenAntashcha bhItyA vayam apIDyAmahi|


yato vayam AtmanA vishvAsAt puNyalAbhAshAsiddhaM pratIkShAmahe|


yatastasya mahimnaH prakAshAya tena krItAnAM lokAnAM mukti ryAvanna bhaviShyati tAvat sa AtmAsmAkam adhikAritvasya satya NkArasya paNasvarUpo bhavati|


apara ncha yUyaM muktidinaparyyantam Ishvarasya yena pavitreNAtmanA mudrayA NkitA abhavata taM shokAnvitaM mA kuruta|


dIpte ryat phalaM tat sarvvavidhahitaiShitAyAM dharmme satyAlApe cha prakAshate|


sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo .api dAyiShyate|


paramasukhasyAshAm arthato .asmAkaM mahata Ishvarasya trANakarttu ryIshukhrIShTasya prabhAvasyodayaM pratIkShAmahe|


tadvat khrIShTo.api bahUnAM pApavahanArthaM balirUpeNaikakR^itva utsasR^ije, aparaM dvitIyavAraM pApAd bhinnaH san ye taM pratIkShante teShAM paritrANArthaM darshanaM dAsyati|


yato vahninA yasya parIkShA bhavati tasmAt nashvarasuvarNAdapi bahumUlyaM yuShmAkaM vishvAsarUpaM yat parIkShitaM svarNaM tena yIshukhrIShTasyAgamanasamaye prashaMsAyAH samAdarasya gauravasya cha yogyatA prAptavyA|


he priyatamAH, idAnIM vayam Ishvarasya santAnA Asmahe pashchAt kiM bhaviShyAmastad adyApyaprakAshitaM kintu prakAshaM gate vayaM tasya sadR^ishA bhaviShyAmi iti jAnImaH, yataH sa yAdR^isho .asti tAdR^isho .asmAbhirdarshiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्