Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 yadi yUyaM sharIrikAchAriNo bhaveta tarhi yuShmAbhi rmarttavyameva kintvAtmanA yadi sharIrakarmmANi ghAtayeta tarhi jIviShyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यदि यूयं शरीरिकाचारिणो भवेत तर्हि युष्माभि र्मर्त्तव्यमेव किन्त्वात्मना यदि शरीरकर्म्माणि घातयेत तर्हि जीविष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যদি যূযং শৰীৰিকাচাৰিণো ভৱেত তৰ্হি যুষ্মাভি ৰ্মৰ্ত্তৱ্যমেৱ কিন্ত্ৱাত্মনা যদি শৰীৰকৰ্ম্মাণি ঘাতযেত তৰ্হি জীৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যদি যূযং শরীরিকাচারিণো ভৱেত তর্হি যুষ্মাভি র্মর্ত্তৱ্যমেৱ কিন্ত্ৱাত্মনা যদি শরীরকর্ম্মাণি ঘাতযেত তর্হি জীৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယဒိ ယူယံ ၑရီရိကာစာရိဏော ဘဝေတ တရှိ ယုၐ္မာဘိ ရ္မရ္တ္တဝျမေဝ ကိန္တွာတ္မနာ ယဒိ ၑရီရကရ္မ္မာဏိ ဃာတယေတ တရှိ ဇီဝိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yadi yUyaM zarIrikAcAriNO bhavEta tarhi yuSmAbhi rmarttavyamEva kintvAtmanA yadi zarIrakarmmANi ghAtayEta tarhi jIviSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:13
20 अन्तरसन्दर्भाः  

tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhve pUrvvaM tai ryuShmAkaM ko lAbha AsIt? teShAM karmmaNAM phalaM maraNameva|


yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIshukhrIShTenAnantajIvanam IshvaradattaM pAritoShikam Aste|


yato.asmAkaM shArIrikAcharaNasamaye maraNanimittaM phalam utpAdayituM vyavasthayA dUShitaH pApAbhilASho.asmAkam a NgeShu jIvan AsIt|


he bhrAtR^igaNa sharIrasya vayamadhamarNA na bhavAmo.ataH shArIrikAchAro.asmAbhi rna karttavyaH|


itarAn prati susaMvAdaM ghoShayitvAhaM yat svayamagrAhyo na bhavAmi tadarthaM deham Ahanmi vashIkurvve cha|


ye tu khrIShTasya lokAste ripubhirabhilAShaishcha sahitaM shArIrikabhAvaM krushe nihatavantaH|


svasharIrArthaM yena bIjam upyate tena sharIrAd vinAsharUpaM shasyaM lapsyate kintvAtmanaH kR^ite yena bIjam upyate tenAtmato.anantajIvitarUpaM shasyaM lapsyate|


tasmAt pUrvvakAlikAchArakArI yaH purAtanapuruSho mAyAbhilAShai rnashyati taM tyaktvA yuShmAbhi rmAnasikabhAvo nUtanIkarttavyaH,


apara ncha yUyaM muktidinaparyyantam Ishvarasya yena pavitreNAtmanA mudrayA NkitA abhavata taM shokAnvitaM mA kuruta|


sarvvanAshajanakena surApAnena mattA mA bhavata kintvAtmanA pUryyadhvaM|


sa chAsmAn idaM shikShyati yad vayam adharmmaM sAMsArikAbhilAShAMshchAna NgIkR^itya vinItatvena nyAyeneshvarabhaktyA chehaloke Ayu ryApayAmaH,


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


he priyatamAH, yUyaM pravAsino videshinashcha lokA iva manasaH prAtikUlyena yodhibhyaH shArIrikasukhAbhilAShebhyo nivarttadhvam ityahaM vinaye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्