Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 kintu tadA yasyA vyavasthAyA vashe Asmahi sAmprataM tAM prati mR^itatvAd vayaM tasyA adhInatvAt muktA iti hetorIshvaro.asmAbhiH purAtanalikhitAnusArAt na sevitavyaH kintu navInasvabhAvenaiva sevitavyaH

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु तदा यस्या व्यवस्थाया वशे आस्महि साम्प्रतं तां प्रति मृतत्वाद् वयं तस्या अधीनत्वात् मुक्ता इति हेतोरीश्वरोऽस्माभिः पुरातनलिखितानुसारात् न सेवितव्यः किन्तु नवीनस्वभावेनैव सेवितव्यः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু তদা যস্যা ৱ্যৱস্থাযা ৱশে আস্মহি সাম্প্ৰতং তাং প্ৰতি মৃতৎৱাদ্ ৱযং তস্যা অধীনৎৱাৎ মুক্তা ইতি হেতোৰীশ্ৱৰোঽস্মাভিঃ পুৰাতনলিখিতানুসাৰাৎ ন সেৱিতৱ্যঃ কিন্তু নৱীনস্ৱভাৱেনৈৱ সেৱিতৱ্যঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু তদা যস্যা ৱ্যৱস্থাযা ৱশে আস্মহি সাম্প্রতং তাং প্রতি মৃতৎৱাদ্ ৱযং তস্যা অধীনৎৱাৎ মুক্তা ইতি হেতোরীশ্ৱরোঽস্মাভিঃ পুরাতনলিখিতানুসারাৎ ন সেৱিতৱ্যঃ কিন্তু নৱীনস্ৱভাৱেনৈৱ সেৱিতৱ্যঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု တဒါ ယသျာ ဝျဝသ္ထာယာ ဝၑေ အာသ္မဟိ သာမ္ပြတံ တာံ ပြတိ မၖတတွာဒ် ဝယံ တသျာ အဓီနတွာတ် မုက္တာ ဣတိ ဟေတောရီၑွရော'သ္မာဘိး ပုရာတနလိခိတာနုသာရာတ် န သေဝိတဝျး ကိန္တု နဝီနသွဘာဝေနဲဝ သေဝိတဝျး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu tadA yasyA vyavasthAyA vazE Asmahi sAmprataM tAM prati mRtatvAd vayaM tasyA adhInatvAt muktA iti hEtOrIzvarO'smAbhiH purAtanalikhitAnusArAt na sEvitavyaH kintu navInasvabhAvEnaiva sEvitavyaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:6
24 अन्तरसन्दर्भाः  

aparam Ishvarasya prasAdAd bahukAlAt paraM sAmprataM yuShmAkaM samIpaM yAtuM kathamapi yat suyogaM prApnomi, etadarthaM nirantaraM nAmAnyuchchArayan nijAsu sarvvaprArthanAsu sarvvadA nivedayAmi,


aparaM yUyaM sAMsArikA iva mAcharata, kintu svaM svaM svabhAvaM parAvartya nUtanAchAriNo bhavata, tata Ishvarasya nideshaH kIdR^ig uttamo grahaNIyaH sampUrNashcheti yuShmAbhiranubhAviShyate|


tadvad yUyamapi svAn pApam uddishya mR^itAn asmAkaM prabhuNA yIshukhrIShTeneshvaram uddishya jIvanto jAnIta|


yuShmAkaM shArIrikyA durbbalatAyA heto rmAnavavad aham etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmedhyayo rbhR^ityatve nijA NgAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhR^ityatve nijA NgAni samarpayata|


pApaM prati mR^itA vayaM punastasmin katham jIviShyAmaH?


kintu sAmprataM yUyaM pApasevAto muktAH santa Ishvarasya bhR^ityA.abhavata tasmAd yuShmAkaM pavitratvarUpaM labhyam anantajIvanarUpa ncha phalam Aste|


tato yathA pituH parAkrameNa shmashAnAt khrIShTa utthApitastathA vayamapi yat nUtanajIvina ivAcharAmastadarthaM majjanena tena sArddhaM mR^ityurUpe shmashAne saMsthApitAH|


he bhrAtR^igaNa vyavasthAvidaH prati mamedaM nivedanaM| vidhiH kevalaM yAvajjIvaM mAnavoparyyadhipatitvaM karotIti yUyaM kiM na jAnItha?


yAvatkAlaM pati rjIvati tAvatkAlam UDhA bhAryyA vyavasthayA tasmin baddhA tiShThati kintu yadi pati rmriyate tarhi sA nArI patyu rvyavasthAto muchyate|


he mama bhrAtR^igaNa, IshvaranimittaM yadasmAkaM phalaM jAyate tadarthaM shmashAnAd utthApitena puruSheNa saha yuShmAkaM vivAho yad bhavet tadarthaM khrIShTasya sharIreNa yUyaM vyavasthAM prati mR^itavantaH|


tena vayaM nUtananiyamasyArthato .akSharasaMsthAnasya tannahi kintvAtmana eva sevanasAmarthyaM prAptAH| akSharasaMsthAnaM mR^ityujanakaM kintvAtmA jIvanadAyakaH|


kenachit khrIShTa Ashrite nUtanA sR^iShTi rbhavati purAtanAni lupyante pashya nikhilAni navInAni bhavanti|


khrIShTo.asmAn parikrIya vyavasthAyAH shApAt mochitavAn yato.asmAkaM vinimayena sa svayaM shApAspadamabhavat tadadhi likhitamAste, yathA, "yaH kashchit tarAvullambyate so.abhishapta iti|"


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu navInA sR^iShTireva guNayuktA|


vayameva Chinnatvacho lokA yato vayam AtmaneshvaraM sevAmahe khrIShTena yIshunA shlAghAmahe sharIreNa cha pragalbhatAM na kurvvAmahe|


svasraShTuH pratimUrtyA tattvaj nAnAya nUtanIkR^itaM navInapuruShaM parihitavantashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्