Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 etatkAraNAt patyurjIvanakAle nArI yadyanyaM puruShaM vivahati tarhi sA vyabhichAriNI bhavati kintu yadi sa pati rmriyate tarhi sA tasyA vyavasthAyA muktA satI puruShAntareNa vyUDhApi vyabhichAriNI na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 एतत्कारणात् पत्युर्जीवनकाले नारी यद्यन्यं पुरुषं विवहति तर्हि सा व्यभिचारिणी भवति किन्तु यदि स पति र्म्रियते तर्हि सा तस्या व्यवस्थाया मुक्ता सती पुरुषान्तरेण व्यूढापि व्यभिचारिणी न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 এতৎকাৰণাৎ পত্যুৰ্জীৱনকালে নাৰী যদ্যন্যং পুৰুষং ৱিৱহতি তৰ্হি সা ৱ্যভিচাৰিণী ভৱতি কিন্তু যদি স পতি ৰ্ম্ৰিযতে তৰ্হি সা তস্যা ৱ্যৱস্থাযা মুক্তা সতী পুৰুষান্তৰেণ ৱ্যূঢাপি ৱ্যভিচাৰিণী ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 এতৎকারণাৎ পত্যুর্জীৱনকালে নারী যদ্যন্যং পুরুষং ৱিৱহতি তর্হি সা ৱ্যভিচারিণী ভৱতি কিন্তু যদি স পতি র্ম্রিযতে তর্হি সা তস্যা ৱ্যৱস্থাযা মুক্তা সতী পুরুষান্তরেণ ৱ্যূঢাপি ৱ্যভিচারিণী ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဧတတ္ကာရဏာတ် ပတျုရ္ဇီဝနကာလေ နာရီ ယဒျနျံ ပုရုၐံ ဝိဝဟတိ တရှိ သာ ဝျဘိစာရိဏီ ဘဝတိ ကိန္တု ယဒိ သ ပတိ ရ္မြိယတေ တရှိ သာ တသျာ ဝျဝသ္ထာယာ မုက္တာ သတီ ပုရုၐာန္တရေဏ ဝျူဎာပိ ဝျဘိစာရိဏီ န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 EtatkAraNAt patyurjIvanakAlE nArI yadyanyaM puruSaM vivahati tarhi sA vyabhicAriNI bhavati kintu yadi sa pati rmriyatE tarhi sA tasyA vyavasthAyA muktA satI puruSAntarENa vyUPhApi vyabhicAriNI na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:3
12 अन्तरसन्दर्भाः  

kintvahaM yuShmAn vyAharAmi, vyabhichAradoShe na jAte yadi kashchin nijajAyAM parityajati, tarhi sa tAM vyabhichArayati; yashcha tAM tyaktAM striyaM vivahati, sopi vyabhicharati|


yAvatkAlaM pati rjIvati tAvatkAlam UDhA bhAryyA vyavasthayA tasmin baddhA tiShThati kintu yadi pati rmriyate tarhi sA nArI patyu rvyavasthAto muchyate|


he mama bhrAtR^igaNa, IshvaranimittaM yadasmAkaM phalaM jAyate tadarthaM shmashAnAd utthApitena puruSheNa saha yuShmAkaM vivAho yad bhavet tadarthaM khrIShTasya sharIreNa yUyaM vyavasthAM prati mR^itavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्