Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 yataH shmashAnAd utthApitaH khrIShTo puna rna mriyata iti vayaM jAnImaH| tasmin kopyadhikAro mR^ityo rnAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यतः श्मशानाद् उत्थापितः ख्रीष्टो पुन र्न म्रियत इति वयं जानीमः। तस्मिन् कोप्यधिकारो मृत्यो र्नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যতঃ শ্মশানাদ্ উত্থাপিতঃ খ্ৰীষ্টো পুন ৰ্ন ম্ৰিযত ইতি ৱযং জানীমঃ| তস্মিন্ কোপ্যধিকাৰো মৃত্যো ৰ্নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যতঃ শ্মশানাদ্ উত্থাপিতঃ খ্রীষ্টো পুন র্ন ম্রিযত ইতি ৱযং জানীমঃ| তস্মিন্ কোপ্যধিকারো মৃত্যো র্নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယတး ၑ္မၑာနာဒ် ဥတ္ထာပိတး ခြီၐ္ဋော ပုန ရ္န မြိယတ ဣတိ ဝယံ ဇာနီမး၊ တသ္မိန် ကောပျဓိကာရော မၖတျော ရ္နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yataH zmazAnAd utthApitaH khrISTO puna rna mriyata iti vayaM jAnImaH| tasmin kOpyadhikArO mRtyO rnAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:9
11 अन्तरसन्दर्भाः  

tathApyAdamA yAdR^ishaM pApaM kR^itaM tAdR^ishaM pApaM yai rnAkAri Adamam Arabhya mUsAM yAvat teShAmapyupari mR^ityU rAjatvam akarot sa Adam bhAvyAdamo nidarshanamevAste|


apara ncha sa yad amriyata tenaikadA pApam uddishyAmriyata, yachcha jIvati teneshvaram uddishya jIvati;


yuShmAkam upari pApasyAdhipatyaM puna rna bhaviShyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya chAyattA abhavata|


tato yathA pituH parAkrameNa shmashAnAt khrIShTa utthApitastathA vayamapi yat nUtanajIvina ivAcharAmastadarthaM majjanena tena sArddhaM mR^ityurUpe shmashAne saMsthApitAH|


yasya nirUpaNaM sharIrasambandhIyavidhiyuktayA vyavasthAyA na bhavati kintvakShayajIvanayuktayA shaktyA bhavati|


tato heto rye mAnavAsteneshvarasya sannidhiM gachChanti tAn sa sheShaM yAvat paritrAtuM shaknoti yatasteShAM kR^ite prArthanAM karttuM sa satataM jIvati|


aham amarastathApi mR^itavAn kintu pashyAham anantakAlaM yAvat jIvAmi| Amen| mR^ityoH paralokasya cha ku njikA mama hastagatAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्