Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 4:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 sa yadi nijakriyAbhyaH sapuNyo bhavet tarhi tasyAtmashlAghAM karttuM panthA bhavediti satyaM, kintvIshvarasya samIpe nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स यदि निजक्रियाभ्यः सपुण्यो भवेत् तर्हि तस्यात्मश्लाघां कर्त्तुं पन्था भवेदिति सत्यं, किन्त्वीश्वरस्य समीपे नहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স যদি নিজক্ৰিযাভ্যঃ সপুণ্যো ভৱেৎ তৰ্হি তস্যাত্মশ্লাঘাং কৰ্ত্তুং পন্থা ভৱেদিতি সত্যং, কিন্ত্ৱীশ্ৱৰস্য সমীপে নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স যদি নিজক্রিযাভ্যঃ সপুণ্যো ভৱেৎ তর্হি তস্যাত্মশ্লাঘাং কর্ত্তুং পন্থা ভৱেদিতি সত্যং, কিন্ত্ৱীশ্ৱরস্য সমীপে নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ ယဒိ နိဇကြိယာဘျး သပုဏျော ဘဝေတ် တရှိ တသျာတ္မၑ္လာဃာံ ကရ္တ္တုံ ပန္ထာ ဘဝေဒိတိ သတျံ, ကိန္တွီၑွရသျ သမီပေ နဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sa yadi nijakriyAbhyaH sapuNyO bhavEt tarhi tasyAtmazlAghAM karttuM panthA bhavEditi satyaM, kintvIzvarasya samIpE nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 4:2
21 अन्तरसन्दर्भाः  

IshvaraM prati yIshukhrIShTena mama shlAghAkaraNasya kAraNam Aste|


ataeva yadvad likhitamAste tadvat, yaH kashchit shlAghamAnaH syAt shlAghatAM prabhunA sa hi|


aparAt kastvAM visheShayati? tubhyaM yanna datta tAdR^ishaM kiM dhArayasi? adatteneva dattena vastunA kutaH shlAghase?


susaMvAdagheShaNAt mama yasho na jAyate yatastadghoShaNaM mamAvashyakaM yadyahaM susaMvAdaM na ghoShayeyaM tarhi mAM dhik|


ye ChidramanviShyanti te yat kimapi ChidraM na labhante tadarthameva tat karmma mayA kriyate kAriShyate cha tasmAt te yena shlAghante tenAsmAkaM samAnA bhaviShyanti|


anena vayaM yuShmAkaM sannidhau punaH svAn prashaMsAma iti nahi kintu ye mano vinA mukhaiH shlAghante tebhyaH pratyuttaradAnAya yUyaM yathAsmAbhiH shlAghituM shaknutha tAdR^isham upAyaM yuShmabhyaM vitarAmaH|


kintu yIshukhrIShTe yo vishvAsastatsambandhiyAH pratij nAyAH phalaM yad vishvAsilokebhyo dIyate tadarthaM shAstradAtA sarvvAn pApAdhInAn gaNayati|


tat karmmaNAM phalam api nahi, ataH kenApi na shlAghitavyaM|


yato hetorahaM yat khrIShTaM labheya vyavasthAto jAtaM svakIyapuNya ncha na dhArayan kintu khrIShTe vishvasanAt labhyaM yat puNyam IshvareNa vishvAsaM dR^iShTvA dIyate tadeva dhArayan yat khrIShTe vidyeya tadarthaM tasyAnurodhAt sarvveShAM kShatiM svIkR^itya tAni sarvvANyavakarAniva manye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्