Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 4:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 yo nirjIvAn sajIvAn avidyamAnAni vastUni cha vidyamAnAni karoti ibrAhImo vishvAsabhUmestasyeshvarasya sAkShAt so.asmAkaM sarvveShAm AdipuruSha Aste, yathA likhitaM vidyate, ahaM tvAM bahujAtInAm AdipuruShaM kR^itvA niyuktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यो निर्जीवान् सजीवान् अविद्यमानानि वस्तूनि च विद्यमानानि करोति इब्राहीमो विश्वासभूमेस्तस्येश्वरस्य साक्षात् सोऽस्माकं सर्व्वेषाम् आदिपुरुष आस्ते, यथा लिखितं विद्यते, अहं त्वां बहुजातीनाम् आदिपुरुषं कृत्वा नियुक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যো নিৰ্জীৱান্ সজীৱান্ অৱিদ্যমানানি ৱস্তূনি চ ৱিদ্যমানানি কৰোতি ইব্ৰাহীমো ৱিশ্ৱাসভূমেস্তস্যেশ্ৱৰস্য সাক্ষাৎ সোঽস্মাকং সৰ্ৱ্ৱেষাম্ আদিপুৰুষ আস্তে, যথা লিখিতং ৱিদ্যতে, অহং ৎৱাং বহুজাতীনাম্ আদিপুৰুষং কৃৎৱা নিযুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যো নির্জীৱান্ সজীৱান্ অৱিদ্যমানানি ৱস্তূনি চ ৱিদ্যমানানি করোতি ইব্রাহীমো ৱিশ্ৱাসভূমেস্তস্যেশ্ৱরস্য সাক্ষাৎ সোঽস্মাকং সর্ৱ্ৱেষাম্ আদিপুরুষ আস্তে, যথা লিখিতং ৱিদ্যতে, অহং ৎৱাং বহুজাতীনাম্ আদিপুরুষং কৃৎৱা নিযুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယော နိရ္ဇီဝါန် သဇီဝါန် အဝိဒျမာနာနိ ဝသ္တူနိ စ ဝိဒျမာနာနိ ကရောတိ ဣဗြာဟီမော ဝိၑွာသဘူမေသ္တသျေၑွရသျ သာက္ၐာတ် သော'သ္မာကံ သရွွေၐာမ် အာဒိပုရုၐ အာသ္တေ, ယထာ လိခိတံ ဝိဒျတေ, အဟံ တွာံ ဗဟုဇာတီနာမ် အာဒိပုရုၐံ ကၖတွာ နိယုက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yO nirjIvAn sajIvAn avidyamAnAni vastUni ca vidyamAnAni karOti ibrAhImO vizvAsabhUmEstasyEzvarasya sAkSAt sO'smAkaM sarvvESAm AdipuruSa AstE, yathA likhitaM vidyatE, ahaM tvAM bahujAtInAm AdipuruSaM kRtvA niyuktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 4:17
32 अन्तरसन्दर्भाः  

kintvasmAkaM tAta ibrAhIm astIti sveShu manaHsu chIntayanto mA vyAharata| yato yuShmAn ahaM vadAmi, Ishvara etebhyaH pAShANebhya ibrAhImaH santAnAn utpAdayituM shaknoti|


vastutastu pitA yathA pramitAn utthApya sajivAn karoti tadvat putropi yaM yaM ichChati taM taM sajIvaM karoti|


ahaM yuShmAnatiyathArthaM vadAmi yadA mR^itA Ishvaraputrasya ninAdaM shroShyanti ye cha shroShyanti te sajIvA bhaviShyanti samaya etAdR^isha AyAti varam idAnImapyupatiShThati|


Atmaiva jIvanadAyakaH vapu rniShphalaM yuShmabhyamahaM yAni vachAMsi kathayAmi tAnyAtmA jIvana ncha|


sa kiM kevalayihUdinAm Ishvaro bhavati? bhinnadeshinAm Ishvaro na bhavati? bhinnadeshinAmapi bhavati;


tvadIyastAdR^isho vaMsho janiShyate yadidaM vAkyaM pratishrutaM tadanusArAd ibrAhIm bahudeshIyalokAnAm AdipuruSho yad bhavati tadarthaM so.anapekShitavyamapyapekShamANo vishvAsaM kR^itavAn|


sa yadi nijakriyAbhyaH sapuNyo bhavet tarhi tasyAtmashlAghAM karttuM panthA bhavediti satyaM, kintvIshvarasya samIpe nahi|


mR^itagaNAd yIshu ryenotthApitastasyAtmA yadi yuShmanmadhye vasati tarhi mR^itagaNAt khrIShTasya sa utthApayitA yuShmanmadhyavAsinA svakIyAtmanA yuShmAkaM mR^itadehAnapi puna rjIvayiShyati|


tadarthaM ribkAnAmikayA yoShitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruShAd garbhe dhR^ite tasyAH santAnayoH prasavAt pUrvvaM ki ncha tayoH shubhAshubhakarmmaNaH karaNAt pUrvvaM


yUyaM madIyalokA na yatreti vAkyamauchyata| amareshasya santAnA iti khyAsyanti tatra te|


tathA varttamAnalokAn saMsthitibhraShTAn karttum Ishvaro jagato.apakR^iShTAn heyAn avarttamAnAMshchAbhirochitavAn|


tatra likhitamAste yathA, AdipuruSha Adam jIvatprANI babhUva, kintvantima Adam (khrIShTo) jIvanadAyaka AtmA babhUva|


aparaM sarvveShAM jIvayiturIshvarasya sAkShAd yashcha khrIShTo yIshuH pantIyapIlAtasya samakSham uttamAM pratij nAM svIkR^itavAn tasya sAkShAd ahaM tvAm idam Aj nApayAmi|


tato heto rmR^itakalpAd ekasmAt janAd AkAshIyanakShatrANIva gaNanAtItAH samudratIrasthasikatA iva chAsaMkhyA lokA utpedire|


aparam Ishvarasya vAkyena jagantyasR^ijyanta, dR^iShTavastUni cha pratyakShavastubhyo nodapadyantaitad vayaM vishvAsena budhyAmahe|


aparaM tadAnIM yAnyadR^ishyAnyAsan tAnIshvareNAdiShTaH san noho vishvAsena bhItvA svaparijanAnAM rakShArthaM potaM nirmmitavAn tena cha jagajjanAnAM doShAn darshitavAn vishvAsAt labhyasya puNyasyAdhikArI babhUva cha|


pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Ishvarasya prajA Adhve| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA Adhve|


he priyatamAH, yUyam etadekaM vAkyam anavagatA mA bhavata yat prabhoH sAkShAd dinamekaM varShasahasravad varShasahasra ncha dinaikavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्