Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 4:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 ibrAhIm jagato.adhikArI bhaviShyati yaiShA pratij nA taM tasya vaMsha ncha prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vishvAsajanyapuNyamUlikA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 इब्राहीम् जगतोऽधिकारी भविष्यति यैषा प्रतिज्ञा तं तस्य वंशञ्च प्रति पूर्व्वम् अक्रियत सा व्यवस्थामूलिका नहि किन्तु विश्वासजन्यपुण्यमूलिका।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ইব্ৰাহীম্ জগতোঽধিকাৰী ভৱিষ্যতি যৈষা প্ৰতিজ্ঞা তং তস্য ৱংশঞ্চ প্ৰতি পূৰ্ৱ্ৱম্ অক্ৰিযত সা ৱ্যৱস্থামূলিকা নহি কিন্তু ৱিশ্ৱাসজন্যপুণ্যমূলিকা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ইব্রাহীম্ জগতোঽধিকারী ভৱিষ্যতি যৈষা প্রতিজ্ঞা তং তস্য ৱংশঞ্চ প্রতি পূর্ৱ্ৱম্ অক্রিযত সা ৱ্যৱস্থামূলিকা নহি কিন্তু ৱিশ্ৱাসজন্যপুণ্যমূলিকা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဣဗြာဟီမ် ဇဂတော'ဓိကာရီ ဘဝိၐျတိ ယဲၐာ ပြတိဇ္ဉာ တံ တသျ ဝံၑဉ္စ ပြတိ ပူရွွမ် အကြိယတ သာ ဝျဝသ္ထာမူလိကာ နဟိ ကိန္တု ဝိၑွာသဇနျပုဏျမူလိကာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 4:13
15 अन्तरसन्दर्भाः  

asmAkaM pUrvvapuruShANAM samakSham Ishvaro yasmin pratij nAtavAn yathA, tvaM me putrosi chAdya tvAM samutthApitavAnaham|


ye cha lokAH kevalaM Chinnatvacho na santo .asmatpUrvvapuruSha ibrAhIm aChinnatvak san yena vishvAsamArgeNa gatavAn tenaiva tasya pAdachihnena gachChanti teShAM tvakChedinAmapyAdipuruSho bhavet tadartham atvakChedino mAnavasya vishvAsAt puNyam utpadyata iti pramANasvarUpaM tvakChedachihnaM sa prApnot|


arthAt shArIrikasaMsargAt jAtAH santAnA yAvantastAvanta eveshvarasya santAnA na bhavanti kintu pratishravaNAd ye jAyante taeveshvaravaMsho gaNyate|


ki ncha yUyaM yadi khrIShTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratij nayA sampadadhikAriNashchAdhve|


aparaM tadAnIM yAnyadR^ishyAnyAsan tAnIshvareNAdiShTaH san noho vishvAsena bhItvA svaparijanAnAM rakShArthaM potaM nirmmitavAn tena cha jagajjanAnAM doShAn darshitavAn vishvAsAt labhyasya puNyasyAdhikArI babhUva cha|


kintvasau yadyapi teShAM vaMshAt notpannastathApIbrAhImo dashamAMshaM gR^ihItavAn pratij nAnAm adhikAriNam AshiShaM gaditavAMshcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्